BG Anvaya - Synonyms Flashcards
1
Q
आनीकम्
A
सैन्यम्
2
Q
व्यूढम्
A
व्युहरुपेन सिद्धम्
3
Q
चमूम्
A
सेनाम्
4
Q
महेष्वासा:
A
उत्तमा: धनुर्धारा:
5
Q
महारथ:
A
युद्धविशारद:
6
Q
वीर्यवान्
A
पराक्रमी
7
Q
नरपुङ्गव:
A
पुरुषश्रेष्ठ:
8
Q
विक्रान्त:
A
वीर:
9
Q
महारथ:
A
महायोध:
10
Q
विशिष्टा:
A
श्रेष्ठा:
11
Q
निबोध
A
जनीहि
12
Q
संज्ञार्थम्
A
स्पष्टज्ञानार्थम्
13
Q
त्यक्त-जीविता:
A
प्राण-त्यागं कर्तुं सिद्ध:
14
Q
नानाशस्त्रप्रहरणाः
A
विविधै: आयुधै: युध्यमाना:
15
Q
युद्ध-विशारदा:
A
युद्धे निपुणा:
16
Q
अपर्याप्तम्
A
अपरिमितम् / असमर्थम्
17
Q
पर्यप्तम्
A
परिमितम् / समर्थम्
18
Q
अयनेषु
A
व्यूहस्य द्वार-प्रदेशेषु
19
Q
यथाभागम्
A
स्वस्थानम् अनितिक्रम्य
20
Q
प्रतापवान्
A
पराक्रमी
21
Q
सञ्जनयन्
A
उत्पादयन्
22
Q
दिव्य
A
अमानुष
23
Q
श्वेत
A
शुभ्र
24
Q
युक्त:
A
योजित:
25
व्यदारयत्
अभिनत्
26
हृदयानि
मनांसि
27
व्यनुनादयन्
प्रतिध्वनयन्
28
कपिध्वज:
हनूमत्-पताक:
29
उद्यम्य
उन्नीय
30
धनु:
चापम्
31
दृष्ट्वा
अवलोक्य
32
व्यवस्थित:
सज्ज:
33
शस्त्रसम्पाते
शस्त्रप्रयोगे
34
मध्ये
अन्तरा
35
स्थापय
निवेशय
36
रणसमुद्यमे
युद्धकार्ये
37
समागता:
सम्मिलिता:
38
प्रियचिकीर्षव:
अभीष्टम् पूरयितुम् इच्छन्त:
39
दुर्बुद्धि:
दुष्ट-चित्त:
40
कृपया
करुणया
41
परया
अत्यधिकया
42
आविष्ट:
पूरित:
43
विषीदन्
खिद्यमान:
44
गात्राणि
अङ्गावयवहा:
45
मुखम्
वदनम्
46
परिशुष्यति
शुष्कं भवति
47
युयुत्सुं
युद्धं कर्तुम् इच्छन्त:
48
सीदन्ति
दुर्बला: भवन्ति
49
आहव:
युद्ध:
50
विपरीतनि निमित्तानि
अशुभानि शकुनानि
51
श्रेय:
शुभम्
52
येषामर्थे
येषां निमित्तं
53
घ्नत:
शत्रुभिः मारित:
54
महीकृते
भूमेः अधिपत्यार्थम्
55
महत् पापम्
घोरम् कल्मषम्
56
विसृज्य
त्यक्त्वा
57
रथोपस्थे
रथस्य पृष्ट-भागे
58
सशरं चापं
बाणेन सहितं चापम्