BG Anvaya - Synonyms Flashcards

1
Q

आनीकम्

A

सैन्यम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

व्यूढम्

A

व्युहरुपेन सिद्धम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

चमूम्

A

सेनाम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

महेष्वासा:

A

उत्तमा: धनुर्धारा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

महारथ:

A

युद्धविशारद:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

वीर्यवान्

A

पराक्रमी

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

नरपुङ्गव:

A

पुरुषश्रेष्ठ:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

विक्रान्त:

A

वीर:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

महारथ:

A

महायोध:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

विशिष्टा:

A

श्रेष्ठा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

निबोध

A

जनीहि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

संज्ञार्थम्

A

स्पष्टज्ञानार्थम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

त्यक्त-जीविता:

A

प्राण-त्यागं कर्तुं सिद्ध:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

नानाशस्त्रप्रहरणाः

A

विविधै: आयुधै: युध्यमाना:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

युद्ध-विशारदा:

A

युद्धे निपुणा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

अपर्याप्तम्

A

अपरिमितम् / असमर्थम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

पर्यप्तम्

A

परिमितम् / समर्थम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

अयनेषु

A

व्यूहस्य द्वार-प्रदेशेषु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

यथाभागम्

A

स्वस्थानम् अनितिक्रम्य

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

प्रतापवान्

A

पराक्रमी

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

सञ्जनयन्

A

उत्पादयन्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

दिव्य

A

अमानुष

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

श्वेत

A

शुभ्र

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

युक्त:

A

योजित:

25
व्यदारयत्
अभिनत्
26
हृदयानि
मनांसि
27
व्यनुनादयन्
प्रतिध्वनयन्
28
कपिध्वज:
हनूमत्-पताक:
29
उद्यम्य
उन्नीय
30
धनु:
चापम्
31
दृष्ट्वा
अवलोक्य
32
व्यवस्थित:
सज्ज:
33
शस्त्रसम्पाते
शस्त्रप्रयोगे
34
मध्ये
अन्तरा
35
स्थापय
निवेशय
36
रणसमुद्यमे
युद्धकार्ये
37
समागता:
सम्मिलिता:
38
प्रियचिकीर्षव:
अभीष्टम् पूरयितुम् इच्छन्त:
39
दुर्बुद्धि:
दुष्ट-चित्त:
40
कृपया
करुणया
41
परया
अत्यधिकया
42
आविष्ट:
पूरित:
43
विषीदन्
खिद्यमान:
44
गात्राणि
अङ्गावयवहा:
45
मुखम्
वदनम्
46
परिशुष्यति
शुष्कं भवति
47
युयुत्सुं
युद्धं कर्तुम् इच्छन्त:
48
सीदन्ति
दुर्बला: भवन्ति
49
आहव:
युद्ध:
50
विपरीतनि निमित्तानि
अशुभानि शकुनानि
51
श्रेय:
शुभम्
52
येषामर्थे
येषां निमित्तं
53
घ्नत:
शत्रुभिः मारित:
54
महीकृते
भूमेः अधिपत्यार्थम्
55
महत् पापम्
घोरम् कल्मषम्
56
विसृज्य
त्यक्त्वा
57
रथोपस्थे
रथस्य पृष्ट-भागे
58
सशरं चापं
बाणेन सहितं चापम्