subanta prakaran Flashcards

1
Q

adhyashan

A

विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम्।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

vidahi

A

विदाही द्रव्यमुद्‌गारमम्लं कुर्यात् तथा तृषाम्। हदि दाहञ्च जनयेत् पाकं गन्छति तच्चिरात् ।।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

satmya

A

सात्प्यं नाम तद् यदात्मन्युपशेते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

vishtambha

A

कोष्ठठे वातं समुत्पाद्य पाककाले तु यद् भृशम्।
आध्मानशूलादिकरं विष्टम्भि पनसं यथा ।।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

karya karan bhav

A

कारण

(सु. सू. 40/5)

कार्यनियतपूर्ववृत्तिकारणम्।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

aam

A

रसमामं प्रचक्षते । ऊष्मणोऽल्प बलत्वेन धातुमाद्यमपाचितम् । दुष्टमामाशयगतं

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

vipak

A

जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्।
रसानां परिणामान्ते स विपाक इति स्मृतः ।।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

veg

A

प्रवृत्यन्मुखत्वं मूत्रपुरीषादीनाम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

anupan

A

अनु पश्चात् सह वा पीयते इत्यनुपानम्। अल्पदोषमदोषं वाऽप्यनुपानेन जीर्यति ।।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly