samas Flashcards

1
Q

avyayi bhav samasa

A

गृहम् गृहम् प्रति - प्रतिगृहम
रूपस्य योग्यम् - अनुरुपम
निद्रा सम्प्रति न युज्यते - अतिनिद्रम
मक्षिकाणाम अभाव = निर्मक्षिकम्
हरि शब्दस्य प्रकाशः - इतिहरि
हिमस्य अत्ययः - अतिहिमम्
कृष्णस्य समीपम् उपकृष्णम्

कृष्ण + इन्स् + उप —- अ. लौ • वि
कृष्ण + उप—-[सुपधातुप्रतिपदिकयो - (विभक्ती प्रत्ययाचा लोप )]
उप व कृष्ण —- उपसर्जनं पूर्वम् …..उप परिवर्तित
उप + कृष्ण + सु —- स्वौजसमीट - - सु
उपकृष्ण + अम् ———-(( नाव्ययीभावादती टमत्व पञ्चम्याः उपकृष्णम))

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

अव्ययीभाव समास

A

अत्यंयं विभक्ती - समीपं - समृद्धि - व्यूवृद्धि - अर्थाभाव - अत्यय-असंप्रति शब्दप्रादुर्भाव-पश्चात् - यथा- आनुपूर्व्य-यौगपद- सादृश्य - संपति
साकल्य- अन्तवचनेषु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

तत्पुरुषः समास

A

‘प्रायेणोतरपदार्थ प्रधानस्तत्पुरुषस्तृतीय:’
1.व्याधिकरण २. समानाधिकरण

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

द्वितीया. त. स

A

द्वितीया श्चित अतीत पतित गत अत्यस्त- प्रात्य आपन्नैद्वितीया ।
कृष्णं श्वितः - ——कृष्णश्चित :
सुख्यं प्राप्त : ——–सुखप्राप्त :
शरण आगतः ———शरणआगत :
ग्राम गतः—— ग्रामगतः
कूपं पतितः ——– कूपपतित :
लौवि - —कृष्ण श्वितः - कृष्णश्चित :

कृष्ण + अम + श्वित :+सु——-अली . ————”————द्वितीया श्वितातीत……
कृष्ण + श्चित ——-सुपो धातुप्रतिपदिकायो से विभक्ती लीप
कृष्णश्चित + स् (सु) – स्वौजसमोट
कृष्णश्चित + र सु———- - ससजुषो रुः।
कृष्णश्चित :—खरवसानयो विसर्जनीय :

How well did you know this?
1
Not at all
2
3
4
5
Perfectly