Sanskrit_Pravesha_Verbs&Kridanthas Flashcards
To be
अस्ति
अस्
अदादिः
भूतवान्//भूतवती
भूत्वा
भवितुम्
भवनम्
To Do
करोति
कृ
तनादिः
//कृतवान् //कृतवती//
कृत्वा
कर्तुम्
करणम्
Read
पठति
पठ्
भ्वादिः
पठितवान्//पठितवती
पठित्वा
पठितुम्
पठनम्
Write
लिखति
लिख्
भ्वादिः
लिखितवान् // लिखितवती
लिखित्वा
लेखित्वा
लेखितुम्
लेखनम्
Teach
पाठयति
पठ्
//भ्वादिः//
पाठितवान् //पाठितवती/
/पाठयित्वा/
/पाठयितुम्/
/पाठनम्
Study
अध्ययनं करोति
Study
अधीते //अधि//अदादिः//अधीतवान् //अधीतवती//अधीत्य//अध्येतुम्//अध्ययनम्
Speak
भाषते//भाष्//भ्वादिः//भाषितवान् //भाषितवती//भाषित्वा//भाषितुम्//भाषणम्
Tell
वदति//वद्//भ्वादिः//उदितवान् //उदितवती//उदित्वा//वदितुम्//वदनम्
Sit
उपविशति//विश्//तुदादिः//उपविष्टवान्//उपविष्टवती//उपविश्य//उपवेष्टुम्//उपवेशनम्
Get-up
उत्तिष्ठति//स्था//भ्वादिः//उत्थितवान् //उत्थ्थितवती//उत्थाय//उत्थातुम् //उत्थानम्
Stand
तिष्ठति//स्था//भ्वादिः//स्थितवान् //स्थितवती//स्थित्वा//स्थातुम्//स्थानम्
Walk
चलति//चल्//भ्वादिः//चलितवान् //चलितवती//चलित्वा//चलितुम्//चलनम्
Run
धावति//धाव्//भ्वादिः//धौतवान् //धौतवती//धावित्वा / धौत्वा//धावितुम्//धावनम्
sleep
निद्रां करोति
awake
जागरणं करोति
climb
आरोहति//रुह्//भ्वादिः//आरूढवान् //आरूढवती//आरुह्य//आरोढुम्//आरोहणम्
Get down
अवरोहति//रुह्//भ्वादिः//अवरूढवान् //अवरूढवती//अवरुह्य//अवरोढुम्//अवरोहणम्
Fall
पतति//पत्//भ्वादिः//पतितवान् //पतितवती//पतित्वा//पतितुम्//पतनम्
Jump
कूर्दते//कुर्दँ//भ्वादिः//कूर्दितवान् //कूर्दितवती//कूर्दित्वा//कूर्दितुम्//कूर्दनम्
Move/Drive
चालयति//चल्//भ्वादिः//चालितवान् //चालितवती//चालयित्वा//चालयितुम्//चालनम्
Roam
भ्रमति//भ्रम्//भ्वादिः//भ्रान्तवान् //भ्रान्तवती//भ्रमित्वा//भ्रमितुम्//भ्रमणम्
strolling
अटति//अट्//भ्वादिः//अटितवान् //अटितवती//अटित्वा//अटित्वा//अटनम्
Swim
तरति//तॄ//भ्वादिः//तीर्णवान् // तीर्णवती//तीर्त्वा//तरीतुम् / तरितुम्//तरणम्