Pravesha-Stories_Qs&As Flashcards

1
Q

पण्डितः कुत्रः वसति।

A

पण्डितः काशीनगरे वसति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

पण्डितः किमर्थं प्रश्नं पृच्छति।

A

पण्डितः शिष्यबुद्धिपरीक्षार्थं प्रश्नं पृच्छति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

सन्तुष्टः गुरु अन्ते किम् वदति।

A

सन्तुष्टः गुरु अन्ते वदति विद्याप्यसार्थं अत्रैव वसति इति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कः बहु तृषितः

A

काकः बहु तृषितः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

सः किमर्थम् भ्रमति

A

सः जलार्थम् भ्रमति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

घटे किम अस्ति

A

घटे स्वल्पम् जलम् अस्ति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

काकः किम् चिन्तयति

A

काकः जलम् काथम् पिबामि इति चिन्तयति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

घटे किम् क्षिपति

A

घटे शिलाखण्डान् क्षिपति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

जम्बुकः अहारार्थं कुत्र अटति

A

जम्पुकः आहारार्थं वने अटति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

जम्पुकः किम् पश्यति

A

जम्पुकः द्राक्षालतां पश्यति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

लतायां कानि सन्ति

A

लतायां अनेकानि द्राक्षाफलानि सन्ति।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

जम्पुकः किम् चिन्तयति

A

जम्पुकः चिन्तयति, अद्य मम द्राक्षाफलानि भोजनम् इति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

जम्पुकः किम् वदति

A

जम्पुकः द्राक्षाफलानि आम्लानि इति वदति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

कः क्षुधितः अभिवत्

A

वृद्धः क्षुधितः अभिवत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

वृद्धः वृक्षे कानि अपश्यत्

A

वृद्धः वृक्षे अनेकानि फलानि अपश्यत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

सः किम् अचिन्तयत्

A

अहं वृद्धः मम शरीरे शक्तिः नास्ति वृक्षः उन्नतःअस्ति कथम् उपरि गच्छामि? कथम् फलानि प्रप्नोमि ? इति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

वानरः कानि अक्षिपन्

A

वानरः फलानि अक्षिपन्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

रामः किम् इच्छति।

A

रामः विद्याम् इच्छति

19
Q

कह् धनम् इच्छति।

A

सोमः धनम् इच्छति

20
Q

मित्रिद्वयं कुत्र आगच्छत्।

A

मित्रद्वयं विदेशम् आगच्छत्

21
Q

रामः, सोमः, किम् अकुरुत्।

A

रामः विद्याभ्यासम् अकरोत्, सोमः धनसम्पादनम् अकरोत्।

22
Q

राजा रामं किम् अवदत्।

A

राजा रामः त्वं मन्त्रिस्थाने तिष्ठ इति अवदत्।

23
Q

अहितुण्डिकः कुत्र आगच्छत्।

A

अहितुण्डिकः अन्यं ग्रामम् आगच्छत्।

24
Q

पेटिकासमीपं कः आगच्छत्

A

पेटिकासमीपम् एकः मूषकः आगच्छत्।

25
कः कस्य मुखे अपतत्।
मूषकः सर्पस्य मुखे अपतत्।
26
सर्पः कम् अखादत्।
सर्पः मूषकम् अखादत्।
27
निर्पस्य नाम किम्
नृपस्य नाम सगरः
28
राजकुमारः कीद्द्रशः आसीत्
राजकुमारः बहु दुष्टः आसीत्।
29
जनाः किमर्थं दुःखितः अभवन्
राजकुमारः असमञ्जः विनोदार्थं नगरस्य अन्यान् बालान् जले क्षिपति स्म. ततः जनः दुःखिताः अभवन्
30
कः निर्णयं आयच्छत्
नृपः निर्णयं आयच्छत्
31
सज्जनाः किम् वदन्ति।
त्याजेदेकं कुलस्यार्थं इति सञ्जनाः वदन्ति।
32
गङ्गतीरे कः आसीत्
गङ्गा तीरे कश्चन साधुः आसीत्
33
साधु किम् करोति।
साधुः पुनः पुनः वृश्चिकः गृहीत्वा तीरे स्थापितुम्। प्रयत्नं करोति स्म।
34
वृश्चिकः किम् अकरोत्।
वृश्चिकः साधुपुरुषस्य हस्तम् अदशत्,
35
कः साधु भवति।
यः अपगारिणाम् आपी उपकारं करोति सः साधुः भवति।
36
ग्रामे का वसति स्म ?
ग्रामे काचन महिला वसति स्म
37
सा किमर्थं दूरं गच्छति स्म ?
सा जलं आनेतुं तूरं गच्छति स्म।
38
नाकुलः कम् अपश्यत् ?
नाकुलः सर्पं अपश्यत्।
39
नाकुलस्य मुखं कथं आसीत्।
नाकुलस्य मुखं रक्तमयं आसीत्।
40
महिला किम् अचिन्तयत्।
एषः नकुलः मम शिशुम् अखादत्, अतः एव अस्य मुखं रक्तम् इति महिला अचिन्तयत्।
41
चन्द्रगुप्तस्य मान्त्री कः ?
चन्द्रगुप्तस्य मन्त्री, चाणक्यः
42
नृपः चाणक्यं किम् सूचितवान्।?
एतान् कम्बान् दरिद्रेभ्यः ददातु इति सूचितवान्।
43
चोरः चाणक्यं किम् पृष्टवन्तः ?
चोरः चाणक्या पश्वे कंम्बलानाम् राशिरेव अस्ति। तथापि त्वं किमर्थं भूमौ शायनं करोषि इति अपृच्छन्।
44
चाणक्यस्य विचारः कः असीत्।
अन्येषां द्रेव्यस उभ्योगेना अधर्मः भवति। इति चाणक्यस्य विचारः असीत्।