Sanskrit Food Vocabulary Flashcards
उपदंशः
Pickle
इडलिः
Iddle
उपमा
Uppuma
काफी
Coffee
पायसम्
Rice pudding
गुडः
Mollasses
गोधूमः
Wheat
घृतम्
Ghee
आचारमः
Rice gruel
बडा
Fried batter
भर्जनम्
Fried things
अन्नम्
Boiled rice
मद्यम्
Wine
मधु
Honey
मत्स्यः
Fish
मांसम्
Meat
खण्डशर्करा
Sugar-candy
रसगोलकम्
Rasgolla
रोटिका
Bread
तक्रम्
Butter milk
शर्करा
Sugar
व्यञ्जनम्
Whey
दधि
Curry
दुग्धम्
Curd
दुग्धच्छिन्नकम्
Milk
जलम्
water
पिष्टकम्
Cake
उच्चिष्ठम्
Stufe
सोपस्क रदोमा
Masala Dosa
लवणम्
Salt
फलरसः
Juice
पथ्यम्
Diet
शस्यखाद्यम्
Cereal food
चाकलेटः
Chocolate
सिद्धखाद्यम्
Boiled food
मिष्टशाकः
Sweet vegetable stew
चरणकम
Chewing gum
अपक्कखाद्यम
Raw food
अण्डम
Egg
सारः
Cream
मेषमांसम
Mutton
वत्स्याण्डपीतांशः
Yolk
तैलम्
Til oil
सन्तोलनम्
Waterless curry
सुस्वादुखाद्यम्
Delicious food
शुष्कमत्स्यः
Dry fish
नारिकेलतैलम्
Cocunut oil
प्रपाणकम्
Sorbet
स्निग्धपिष्टकम्
Pacuda
पर्पटम्
Paped
सागुः
Sago
भोजनम्
Meal
स्वादुहीनखाद्यम
Tasteless
यवागुः
Porridge
स्वास्थप्रदखाद्यम्
Wholesome food
भूचणकतैलम्
Groundnut-oil
एरण्डतैलम्
Caster oil
चरुः
Sujee
पृथकम्
Flattened rice
पुष्टिकरखाद्यम्
Nutritious food
जलपानम्
Tiffin
चपातिः
Chapati
तेमनम्
Soap
पुरिका
Pan-cake
सूपः
Dal
तालगुडः
Jaggery
चर्विः
Fat
तृप्तिकरखाद्यम्
Palatable
जलाक्तगुडः
Treacle
अर्द्धसिद्धम्
Undercook
दोसा
Dosa
निरामिषखाद्यम्
Vegetarian food
पर्युषितान्नम्
Watered rice
प्रातः भोजनम्
Break-fast
मुख्यभोजनम्
Dinner
लघुभोजनम्
Light meal
नैशयभोजनम्
Supper
पानीयजलम्
Drinking Water
गुरुभोजनम्
Heavy meal
अक्षतम्
Sundried rice
गुण्डिकम्
Dought
तुषः
Husk
गोलापजलम्
Rose water
अम्लम्
Sour
गोधूमचूर्णः
Flour
लाजा
Fried rice
मुमुरूकम्
Fluffed rice
आनुषङ्गिकखाद्यम्
Subsidiary food
उपवासः
Fasting
खाद्यसामग्री
Food stuff
भोजनपट्टिका
Menu
खाद्यवस्तु
Eatables
खाद्यशस्यम्
Cercal crops
नवनीतम्
Butter
लडकम्
Ball
मोमकम्
Junket
खण्डशर्करा
Sponga candy
वनभोजनम्
Picnic
मिष्टफलरसम्
Syrup
मिष्टान्नम्
Sweet food
यवमण्डः
Gruel
मध्याह्न भोजनम्
Lunch
यवसक्तुः
Oatmeal
फलपाकः
Jam
विस्किटः
Biscuit
मिष्टकम्
Sweets
गोल
Sandwitch
संभोजनम्
Feast
पिष्टम्
Flour
तण्डुलम्
Rice
पलान्नम्
Rice boiled with ghee
तप्तान्नम्
Hot rice
तोयान्नम्
Cold rice gruel
राजिका
A kind of mustard
गोलधृतापूपः
Kakara
कुण्डलिनी
Gilebi
सन्देशः
Sandesh
चचरिका
Kachury
मधुशीर्षकम्
Khaju
बटी
Badi
शष्कुली
Amlet