Sandhi Practice Flashcards
नरपतिरासीत्
नरपतिरासीत् = नरपति: आसीत्
स भूपतिरेकदा
स भूपतिरेकदा = स: भूपति: एकदा
केनापि
केनापि = केन अपि
नास्त्यन्ध एव
नास्त्यन्ध एव = न अस्ति अन्ध: एव
कस्मिन्छिद्वने
कस्मिन्छिद्वने = कस्मिन्चित् वने
कश्चित्पुलिन्द:
कश्चित्पुलिन्द: = कश्चित् पुलिन्द:
वराहमागच्छत्
वराहमागच्छत् = वराहम् आगच्छत्
व्यापादयच्च
व्यापादयच्च = व्यापादयत् च
प्रत्यधावत्तं
प्रत्यधावत्तं = प्रति अधावत् तम्
तत्कृत्वा
तत्कृत्वा = तत् कृत्वा
शरप्रहारन्मृतोऽभवत्
शरप्रहारन्मृतोऽभवत् = शरप्रहारत् मृत: अभवत् ( while शरप्रहारन् मृत: अभवत् is also correct, the meaning does not make sense)
वराहोऽपि
वराहोऽपि = वरह: अपि
एतस्मिन्नेव
एतस्मिन्नेव = एतस्मिन् एव
काल एक:
काल एक: = काल: एक:
शृगाल आहारमिच्छन्तं
शृगाल आहारमिच्छन्तं = शृगाल: आहारम् इच्छन्तम्
देशमागच्छत्
देशमागच्छत् = देशम् आगच्छत्
स आनन्देनाचिन्तयदिदमन्नं
स आनन्देनाचिन्तयदिदमन्नं = स: आनन्देन् अचिन्तयत् इदम् अन्नम्
देवदानमिति
देवदानमिति = देवदानम् इति
स्नायुमप्यखादत्
स्नायुमप्यखादत् = स्नायुम् अपि अखादत्
चापप्रहाराच्छृगालोऽपि
चापप्रहाराच्छृगालोऽपि = चापप्रहारात् शृगाल: अपि
त्यजेति
त्यजेति = त्यज इति
आतोऽहं
आतोऽहं = अत: अहम्
कोऽथः
कोऽथः = कः अथः
यो न
यो न = य: न
एतच्चिन्तयित्वा
एतच्चिन्तयित्वा=एतत् चिन्तयित्वा
स राजा
स राजा = स: राजा
राजोवाच
राजोवाच = राजा उवाच
अहमेकदा
अहमेकदा = अहम् एकदा
नास्त्यन्ध एव
नास्त्यन्ध एव = न अस्ति अन्ध: एव
प्रभुत्वमविवेकता
प्रभुत्वमविवेकता = प्रभुत्वम् अविवेकता
एकैकम्प्यनर्थाय
एकैकम्प्यनर्थाय = एकैकम् अपि अनर्थाय
पुनस्तु
पुनस्तु = पुन: तु
इत्याकर्ण्यात्मन:
इत्याकर्ण्यात्मन: = इति आकर्ण्य आत्मन:
पुत्राणामनधिगतशास्त्राणाम्
पुत्राणामनधिगतशास्त्राणाम् = पुत्राणाम् अनधिगतशास्त्राणाम्
नित्यमुन्मार्गगामिनाम्
नित्यमुन्मार्गगामिनाम् = नित्यम् उन्मार्गगामिनाम्
शास्त्रननुष्ठानेनोद्विग्नमना:
शास्त्रननुष्ठानेनोद्विग्नमना: = शास्त्रननुष्ठानेन उद्विग्नमना:
कोऽर्थ:
कोऽर्थ: = क: अर्थ:
विद्वान्न
विद्वान्न = विद्वान् न
ह्यस्तु
ह्यस्तु = ह्य: तु
शिबिर्नृपो आसीत्
शिबिर्नृप आसीत् = शिबि: नृप: आसीत्
एकदा कपोतस्तमागच्छत्।
एकदा कपोतस्तमागच्छत्। = एकदा कपोत: तम् आगच्छत्।
नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत्
नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत् = नृप गृध्र: माम् खादिष्यति इति कपोत: अवदत्
शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति
शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति = शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति
गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं
गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं = गृध्र: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम्
कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति
कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति = कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति
शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्
शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात् = शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात्
कश्चिल्लक्षते
कश्चिल्लक्षते = कश्चित् लक्षते