Make Sandhi Flashcards
नरपति: आसीत्
नरपति: आसीत् = नरपतिरासीत्
एकदा कपोत: तम् आगच्छत्।
एकदा कपोत: तम् आगच्छत्। = एकदा कपोतस्तमागच्छत्।
शिबि: नृप: आसीत्
शिबि: नृप: आसीत् = शिबिर्नृप आसीत्
नृप गृध्र: माम् खादिष्यति इति कपोत: अवदत्
नृप गृध्र: माम् खादिष्यति इति कपोत: अवदत् = नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत्
स: भूपति: एकदा
स: भूपति: एकदा = स भूपतिरेकदा
केन अपि
केन अपि = केनापि
न अस्ति अन्ध: एव
न अस्ति अन्ध: एव = नास्त्यन्ध एव
शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति
शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति = शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति
ह्य: तु
ह्य: तु = ह्यस्तु
विद्वान् न
विद्वान् न = विद्वान्न
गृध्र: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम्
गृध्र: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम् = गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं
कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति
कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति = कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति
शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्
शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात् = शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्
कश्चित् लक्षते
कश्चित् लक्षते = कश्चिल्लक्षते
नरपति: आसीत्
नरपति: आसीत्
नरपतिरासीत्
स: भूपति: एकदा
स: भूपति: एकदा
स भूपतिरेकदा
केन अपि
केन अपि
केनापि
न अस्ति अन्ध: एव
न अस्ति अन्ध: एव
नास्त्यन्ध एव
कस्मिन्चित् वने
कस्मिन्चित् वने
कस्मिन्छिद्वने
कश्चित् पुलिन्द:
कश्चित् पुलिन्द:
कश्चित्पुलिन्द:
वराहम् आगच्छत्
वराहम् आगच्छत्
वराहमागच्छत्
व्यापादयत् च
व्यापादयत् च
व्यापादयच्च
प्रति अधावत् तम्
प्रति अधावत् तम्
प्रत्यधावत्तं
तत् कृत्वा
तत् कृत्वा
तत्कृत्वा
शरप्रहारत् मृत: अभवत्
शरप्रहारत् मृत: अभवत्
शरप्रहारन्मृतोऽभवत्
वरह: अपि
वरह: अपि
वराहोऽपि
एतस्मिन् एव
एतस्मिन् एव
एतस्मिन्नेव
काल: एक:
काल: एक:
काल एक:
शृगाल: आहारम् इच्छन्तम्
शृगाल: आहारम् इच्छन्तम्
शृगाल आहारमिच्छन्तं
देशम् आगच्छत्
देशम् आगच्छत्
देशमागच्छत्
स: आनन्देन् अचिन्तयत् इदम् अन्नम्
स: आनन्देन् अचिन्तयत् इदम् अन्नम्
स आनन्देनाचिन्तयदिदमन्नं
देवदानम् इति
देवदानम् इति
देवदानमिति
स्नायुम् अपि अखादत्
स्नायुम् अपि अखादत्
स्नायुमप्यखादत्
चापप्रहारात् शृगाल: अपि
चापप्रहारात् शृगाल: अपि
चापप्रहाराच्छृगालोऽपि
त्यज इति
त्यज इति
त्यजेति
अत: अहम्
अत: अहम्
आतोऽहं
कः अथः
कः अथः
कोऽथः
य: न
य: न
यो न
एतत् चिन्तयित्वा
एतत् चिन्तयित्वा
एतच्चिन्तयित्वा
स: राजा
स: राजा
स राजा
राजा उवाच
राजा उवाच
राजोवाच
अहम् एकदा
अहम् एकदा
अहमेकदा
न अस्ति अन्ध: एव
न अस्ति अन्ध: एव
नास्त्यन्ध एव
प्रभुत्वम् अविवेकता
प्रभुत्वम् अविवेकता
प्रभुत्वमविवेकता
एकैकम् अपि अनर्थाय
एकैकम् अपि अनर्थाय
एकैकम्प्यनर्थाय
पुन: तु
पुन: तु
पुनस्तु
इति आकर्ण्य आत्मन:
इति आकर्ण्य आत्मन:
इत्याकर्ण्यात्मन:
पुत्राणाम् अनधिगतशास्त्राणाम्
पुत्राणाम् अनधिगतशास्त्राणाम्
पुत्राणामनधिगतशास्त्राणाम्
नित्यम् उन्मार्गगामिनाम्
नित्यम् उन्मार्गगामिनाम्
नित्यमुन्मार्गगामिनाम्
शास्त्रननुष्ठानेन उद्विग्नमना:
शास्त्रननुष्ठानेन उद्विग्नमना:
शास्त्रननुष्ठानेनोद्विग्नमना:
क: अर्थ:
क: अर्थ:
कोऽर्थ:
विद्वान् न
विद्वान् न
विद्वान्न
ह्य: तु
ह्य: तु
ह्यस्तु
शिबि: नृप: आसीत्
शिबि: नृप: आसीत्
शिबिर्नृपो आसीत्
एकदा कपोत: तम् आगच्छत्।
एकदा कपोत: तम् आगच्छत्।
एकदा कपोतस्तमागच्छत्।
नृप गृध्र: माम् खादिष्यति इति कपोत: अवदत्
नृप गृध्र: माम् खादिष्यति इति कपोत: अवदत्
नृप गृध्रो मां खादिष्यतीति कपोतोऽवदत्
शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति
शिबि: प्रत्यवगत् अहम् त्वाम् रक्षिष्यामि इति
शिबि: प्रत्यावददहं त्वां रक्षिष्यामीति
गृध्र: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम्
गृध्र: तु नृपस्य वचनम् श्रृत्वा अवदत् हे नृप् यस्मात् त्वम्
गृध्रस्तु नृपस्य वचनं श्रृत्वावदद्धे नृप यस्मात्त्वं
कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति
कपोतम् मह्यम् न ददासि तस्मात् तव मांसम् देहि इति
कपोतं मह्यं न ददासि तस्मात्तव मांसं देहीति
शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात्
शिबि: स्वदेहात् मांसम् छित्वा तत् गृध्राय अददात्
शिबि: स्वदेहान्मांसं छित्वा तद्गृध्रायाददात्
कश्चित् लक्षते
कश्चित् लक्षते
कश्चिल्लक्षते