Lesson 16: passive forms Flashcards
अर्थ् (arth)
अर्थयते (arthayate)
अर्थ्यते (arthayte)
इष् (iṣ)
इच्छति
इष्यते (iṣyate)
कथ्
कथयति (kathayati)
कथ्यते (kathyate)
कुप् (kup)
कुप्यति (kupyati)
कुप्यते (kupyate)
कृष् (kṛṣ)
to plough
कृषति (kṛṣati)
कृष्यते (kṛṣyate)
कृष् (kṛṣ)
to pull, draw
कर्षति (karṣati)
कृष्यते (kṛṣyate)
कृन्त्
कृन्तति (kṛntati)
कृत्यते (kṛtyate)
क्लिश्
क्लि़यते (kliśyate)
क्लिश्यते (kliśyate)
क्षल्
क्षालयति (kṣālayati)
क्षाल्यते (kṣālyate)
क्षिप्
क्षिपति (kṣipati)
क्षिप्यते (kṣipyate)
खन्
खनति (khanati)
खन्यते (khanyate)
खाद्
खादति (khādati)
खाद्यते (khādyate)
खिद्
खिद्यते (khidyate)
खिद्यते (khidyate)
गण्
गणयति (gaṇayati)
गण्यते (gaṇyate)
गम्
गच्छति (gacchati)
गम्यते (gamyate)
गाह्
गाहते (gāhate)
गाह्यते (gāhyate)
ग्रस्
ग्रसते (grasate)
ग्रस्यते (grasyate)
घुष्
घोषयति (ghoṣayati)
घोष्यते (ghoṣyate)
चल्
चलति (calati)
चल्यते (calyate)
चिन्त्
चिन्तयति (cintayati)
चिन्त्यते (cintyate)
चुर्
चोरयति (corayati)
चोर्यते (coryate)
जन्
जायते (jāyate)
जन्यते (janyate)
जि
जयति (jayati)
जीयते (jīyate)
जीव्
जीवति (jīvati)
जीव्यते (jīvyate)
तड्
ताडयति (tāḍayati)
ताड्यते (tāḍyate)
तुद्
तुदति (tudati)
तुद्यते (tudyate)
तुष्
तुष्यति (tuṣyati)
तुष्यते (tuṣyate)
त्यज्
त्यजति (tyajati)
त्यज्यते (tyajyate)
दंश्
दशति (daśati)
दश्यते
दह्
दहति (dahati)
दह्यते (dahyate)
दा
ददाति / यच्छति dadāti / yacchati
दीयते (dīyate)
दिव्
दीव्यति
दीव्यते
दृश् (dṛś)
पश्यति (paśyati)
दृश्यते (dṛśyate)
धाव्
धावति
धाव्यते (dhāvyate)
धृ
धारयति (dhārayati)
धार्यते (dhāryate)
नम्
नमति (namati)
नम्यते (namyate)
नश्
नश्यति
नश्यते (naśyate)
निन्द्
निन्दति (nindati)
निन्द्यते (nindyate)
नी
नयति (nayati)
नीयते (nīyate)
नुद्
नुदते (nudate)
नुद्यते (nudyate)
नृत्
नृत्यति (nṛtyati)
नृत्यते (nṛtyate)
पच्
पचति (pacati)
पच्यते (pacyate)
पठ्
पठति (paṭhati)
पठ्यते
पत्
पतति (patati)
पत्यते (patyate)
पा
पिबति (pibati)
पीयते (pīyate)
पाल्
पालयति (pālayati)
पाल्यते (pālyate)
पुष्
पष्यति (puṣyati)
पुष्यते (puṣyate)
पूज्
पूजयति (pūjayati)
पूज्यते (pūjyate)
प्रच्छ्
पृच्छति (pṛcchati)
पृच्छ्यते (pṛcchyate)
बध्
बोधति (bodhati)
बुध्यते (budhyate)
भक्ष्
भक्षयति (bhakṣayati)
भक्ष्यते
भाष्
भाषते (bhāṣate)
भाष्यते
भू
भवति
भूयते (bhūyate)
भ्रम्
भ्राम्यति (bhrāmyati)
भ्रम्यते (bhramyate)
मन्
मन्यते (manyate)
मन्यते (manyate)
मन्त्र्
मन्त्रयते (mantrayate)
मन्त्र्यते (mantryate)
मुच्
मुञ्चति (muñcati)
मुच्यते (mucyate)
मुद्
मोदते (modate)
मुद्यते (mudyate)
मृ
म्रियते (mriyate)
म्रियते (mriyate)
यज्
यजति (yajati)
इज्यते (ijyate)
रक्ष्
रक्षति (rakṣati)
रक्ष्यते (rakṣyate)
रच्
रचयति (racayati)
रच्यते (racyate)
रम्
रमते (ramate)
रम्यते (ramyate)
रुह्
रोहति (rohati)
रुह्यते (ruhyate)
लभ्
लभते (labhate)
लभ्यते (labhyate)
लिख्
लिखति (likhati)
लिख्यते (likhyate)
वद्
वदति (vadati)
उद्यते (udyate)
वस्
वसति (vasati)
उष्यते (uṣyate)
वह्
वहति (vahati)
उह्यते (uhyate)
विद्
विद्यते (vidyate)
विद्यते (vidyate)
विश्
विशति (viśati)
विश्यते (viśyate)
वृत्
वर्तते (vartate)
वृत्यते (vṛtyate)
वृध्
वर्धते (vardhate)
वृध्यते (vṛdhyate)
वेप्
वेपते (vepate)
वेप्यते (vepyate)
शंस्
शंसति (śaṃsati)
शस्यते (śasyate)
शम्
शाम्यति (śāmyati)
शम्यते (śamyate)
श्रम्
श्राम्यतेि (śrāmyati)
श्रम्यते (śramyate)
श्लाघ्
श्लाघते (ślāghate)
श्लाघ्यते (ślāghyate)
सद्
सीदति (sīdati)
सद्यते (sadyate)
स्था
तिष्ठति (tiṣṭhati)
स्थीयते (sthīyate)
सपृश्
सपृशति (spṛśati)
स्पृश्यते (spṛśyate)
स्पृह्
स्पृहयति (spṛhayati)
स्पृह्यते (spṛhyate)
स्मृ
स्मरति (smarati)
स्मर्यते (smaryate)
हस्
हसति (hasati)
हस्यते (hasyate)
हृ्
हरति (harati)
ह्रियते (hriyate)
सृ
सरति (sarati)
स्रियते (sriyate)
रुच्
रोचते (rocate)
रुच्यते (rucyate)
ज्चल्
ज्वलति (jvalati)
ज्चल्यते (jvalyate)