Lesson 16: passive forms Flashcards

1
Q

अर्थ् (arth)

अर्थयते (arthayate)

A

अर्थ्यते (arthayte)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

इष् (iṣ)

इच्छति

A

इष्यते (iṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

कथ्

कथयति (kathayati)

A

कथ्यते (kathyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कुप् (kup)

कुप्यति (kupyati)

A

कुप्यते (kupyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

कृष् (kṛṣ)
to plough
कृषति (kṛṣati)

A

कृष्यते (kṛṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

कृष् (kṛṣ)
to pull, draw
कर्षति (karṣati)

A

कृष्यते (kṛṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कृन्त्

कृन्तति (kṛntati)

A

कृत्यते (kṛtyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

क्लिश्

क्लि़यते (kliśyate)

A

क्लिश्यते (kliśyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

क्षल्

क्षालयति (kṣālayati)

A

क्षाल्यते (kṣālyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

क्षिप्

क्षिपति (kṣipati)

A

क्षिप्यते (kṣipyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

खन्

खनति (khanati)

A

खन्यते (khanyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

खाद्

खादति (khādati)

A

खाद्यते (khādyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

खिद्

खिद्यते (khidyate)

A

खिद्यते (khidyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

गण्

गणयति (gaṇayati)

A

गण्यते (gaṇyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

गम्

गच्छति (gacchati)

A

गम्यते (gamyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

गाह्

गाहते (gāhate)

A

गाह्यते (gāhyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

ग्रस्

ग्रसते (grasate)

A

ग्रस्यते (grasyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

घुष्

घोषयति (ghoṣayati)

A

घोष्यते (ghoṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

चल्

चलति (calati)

A

चल्यते (calyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

चिन्त्

चिन्तयति (cintayati)

A

चिन्त्यते (cintyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

चुर्

चोरयति (corayati)

A

चोर्यते (coryate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

जन्

जायते (jāyate)

A

जन्यते (janyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

जि

जयति (jayati)

A

जीयते (jīyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

जीव्

जीवति (jīvati)

A

जीव्यते (jīvyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
Q

तड्

ताडयति (tāḍayati)

A

ताड्यते (tāḍyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
26
Q

तुद्

तुदति (tudati)

A

तुद्यते (tudyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
27
Q

तुष्

तुष्यति (tuṣyati)

A

तुष्यते (tuṣyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
28
Q

त्यज्

त्यजति (tyajati)

A

त्यज्यते (tyajyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
29
Q

दंश्

दशति (daśati)

A

दश्यते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
30
Q

दह्

दहति (dahati)

A

दह्यते (dahyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
31
Q

दा

ददाति / यच्छति dadāti / yacchati

A

दीयते (dīyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
32
Q

दिव्

दीव्यति

A

दीव्यते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
33
Q

दृश् (dṛś)

पश्यति (paśyati)

A

दृश्यते (dṛśyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
34
Q

धाव्

धावति

A

धाव्यते (dhāvyate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
35
Q

धृ

धारयति (dhārayati)

A

धार्यते (dhāryate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
36
Q

नम्

नमति (namati)

A

नम्यते (namyate)

37
Q

नश्

नश्यति

A

नश्यते (naśyate)

38
Q

निन्द्

निन्दति (nindati)

A

निन्द्यते (nindyate)

39
Q

नी

नयति (nayati)

A

नीयते (nīyate)

40
Q

नुद्

नुदते (nudate)

A

नुद्यते (nudyate)

41
Q

नृत्

नृत्यति (nṛtyati)

A

नृत्यते (nṛtyate)

42
Q

पच्

पचति (pacati)

A

पच्यते (pacyate)

43
Q

पठ्

पठति (paṭhati)

A

पठ्यते

44
Q

पत्

पतति (patati)

A

पत्यते (patyate)

45
Q

पा

पिबति (pibati)

A

पीयते (pīyate)

46
Q

पाल्

पालयति (pālayati)

A

पाल्यते (pālyate)

47
Q

पुष्

पष्यति (puṣyati)

A

पुष्यते (puṣyate)

48
Q

पूज्

पूजयति (pūjayati)

A

पूज्यते (pūjyate)

49
Q

प्रच्छ्

पृच्छति (pṛcchati)

A

पृच्छ्यते (pṛcchyate)

50
Q

बध्

बोधति (bodhati)

A

बुध्यते (budhyate)

51
Q

भक्ष्

भक्षयति (bhakṣayati)

A

भक्ष्यते

52
Q

भाष्

भाषते (bhāṣate)

A

भाष्यते

53
Q

भू

भवति

A

भूयते (bhūyate)

54
Q

भ्रम्

भ्राम्यति (bhrāmyati)

A

भ्रम्यते (bhramyate)

55
Q

मन्

मन्यते (manyate)

A

मन्यते (manyate)

56
Q

मन्त्र्

मन्त्रयते (mantrayate)

A

मन्त्र्यते (mantryate)

57
Q

मुच्

मुञ्चति (muñcati)

A

मुच्यते (mucyate)

58
Q

मुद्

मोदते (modate)

A

मुद्यते (mudyate)

59
Q

मृ

म्रियते (mriyate)

A

म्रियते (mriyate)

60
Q

यज्

यजति (yajati)

A

इज्यते (ijyate)

61
Q

रक्ष्

रक्षति (rakṣati)

A

रक्ष्यते (rakṣyate)

62
Q

रच्

रचयति (racayati)

A

रच्यते (racyate)

63
Q

रम्

रमते (ramate)

A

रम्यते (ramyate)

64
Q

रुह्

रोहति (rohati)

A

रुह्यते (ruhyate)

65
Q

लभ्

लभते (labhate)

A

लभ्यते (labhyate)

66
Q

लिख्

लिखति (likhati)

A

लिख्यते (likhyate)

67
Q

वद्

वदति (vadati)

A

उद्यते (udyate)

68
Q

वस्

वसति (vasati)

A

उष्यते (uṣyate)

69
Q

वह्

वहति (vahati)

A

उह्यते (uhyate)

70
Q

विद्

विद्यते (vidyate)

A

विद्यते (vidyate)

71
Q

विश्

विशति (viśati)

A

विश्यते (viśyate)

72
Q

वृत्

वर्तते (vartate)

A

वृत्यते (vṛtyate)

73
Q

वृध्

वर्धते (vardhate)

A

वृध्यते (vṛdhyate)

74
Q

वेप्

वेपते (vepate)

A

वेप्यते (vepyate)

75
Q

शंस्

शंसति (śaṃsati)

A

शस्यते (śasyate)

76
Q

शम्

शाम्यति (śāmyati)

A

शम्यते (śamyate)

77
Q

श्रम्

श्राम्यतेि (śrāmyati)

A

श्रम्यते (śramyate)

78
Q

श्लाघ्

श्लाघते (ślāghate)

A

श्लाघ्यते (ślāghyate)

79
Q

सद्

सीदति (sīdati)

A

सद्यते (sadyate)

80
Q

स्था

तिष्ठति (tiṣṭhati)

A

स्थीयते (sthīyate)

81
Q

सपृश्

सपृशति (spṛśati)

A

स्पृश्यते (spṛśyate)

82
Q

स्पृह्

स्पृहयति (spṛhayati)

A

स्पृह्यते (spṛhyate)

83
Q

स्मृ

स्मरति (smarati)

A

स्मर्यते (smaryate)

84
Q

हस्

हसति (hasati)

A

हस्यते (hasyate)

85
Q

हृ्

हरति (harati)

A

ह्रियते (hriyate)

86
Q

सृ

सरति (sarati)

A

स्रियते (sriyate)

87
Q

रुच्

रोचते (rocate)

A

रुच्यते (rucyate)

88
Q

ज्चल्

ज्वलति (jvalati)

A

ज्चल्यते (jvalyate)