Lesson 12: Infinitives (tumUN) Flashcards

the meaning of the verbs are given in Lesson 12, Gerunds

1
Q

अर्थ् (अर्थयते)

A

अर्थयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

इष् (इच्छति)

A

एषितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

ईक्ष् (ईक्षते)

A

ईक्षितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कथ् (कथयति)

A

कथयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

कुप् (कुप्यति)

A

कोपितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

कृन्त् (कृन्तति)

A

कर्तितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कृष् ([6th cl.] कृषति, [1st cl.] कर्षति)

A

क्रष्टुम् / कर्ष्टुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

क्लिष् (4th cl.: क्लिश्यते)

A

क्लेशितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

क्षल् (क्षालयति)

A

क्षालयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

क्षिप् (क्षिपति)

A

क्षेप्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

खन् (खनति)

A

खनितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

खाद् (खादति)

A

खादितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

खिद् (खिद्यते)

A

खेत्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

गण् (गणयति)

A

गणयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

गम् (गच्छति)

A

गन्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

गाह् (गाहते)

A

गाहितुम् / गाढुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

ग्रस् (ग्रसते)

A

ग्रसितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

घुष् (घोषयति)

A

घोषयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

चल् (चलति)

A

चलितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

चिन्त् (चिन्तयति)

A

चिन्तयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

चुर् (चोरयति)

A

चोरयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

जन् (जायते)

A

जनितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

जि (जयति)

A

जेतुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

जीव् (जीवति)

A

जीवितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
Q

तड् (ताडयति)

A

ताडयितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
26
Q

तुद् (तुदति)

A

तोत्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
27
Q

तुष् (तुष्यति)

A

तोष्टुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
28
Q

त्यज् (त्यजति)

A

त्यक्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
29
Q

दंश् (दशति)

A

दंष्टुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
30
Q

दह् (दहति)

A

दग्धुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
31
Q

दा (ददाति)

A

दातुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
32
Q

दिव् (दीव्यति)

A

देवितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
33
Q

दिश् (दिशति)

A

देष्टुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
34
Q

दृश् (पश्यति)

A

द्रष्तुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
35
Q

धाव् (धावति)

A

धावितुम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
36
Q

धृ (धारयति)

A

धारयितुम्

37
Q

नम् (नमति)

A

नन्तुम्

38
Q

नश् (नश्यति)

A

नशितुम् / नष्टुम्

39
Q

निन्द (निन्दति)

A

निन्दितुम्

40
Q

नी (नयति)

A

नेतुम्

41
Q

नुद् (नुदति)

A

नोत्तुम्

42
Q

नृत् (नृत्यति)

A

नर्तितुम्

43
Q

पच् (पचति)

A

पक्तुम्

44
Q

पठ् (पठति)

A

पठितुम्

45
Q

पत् (पतति)

A

पतितुम्

46
Q

पा (1st cl.: पिबति)

A

पातुम्

47
Q

पाल् (पालयति)

A

पालयितुम्

48
Q

पुष् (पुष्यति)

A

पोष्टुम्

49
Q

पूज् (पूजयति)

A

पूजयितुम्

50
Q

प्रच्छ् (पृच्छति)

A

प्रष्टुम्

51
Q

बुध् (बोधति)

A

बोधितुम्

52
Q

भक्ष् (भक्षयति)

A

भक्षयितुम्

53
Q

भाष् (भाषते)

A

भाषितुम्

54
Q

भू (भवति)

A

भवितुम्

55
Q

भूष् (भूषयति)

A

भूषयितुम्

56
Q

भ्रम् (भ्राम्यति)

A

भ्रमितुम्

57
Q

मन् (मन्यते)

A

मन्तुम्

58
Q

मन्त्र् (मन्त्रयते)

A

मन्त्रयितुम्

59
Q

मुच् (मुञ्चति)

A

मोक्तुम्

60
Q

मुद् (मोदते)

A

मोदित्वा, मोदितुम्

61
Q

मृ (म्रियते)

A

मर्तुम्

62
Q

यज् (यजति, यजते)

A

यष्टुम्

63
Q

यम् (यच्छति)

A

यन्तुम्

64
Q

रक्ष् (रक्षति)

A

रक्षितुम्

65
Q

रच् (रचयति)

A

रचयितुम्

66
Q

रम् (रमते)

A

रन्तुम्

67
Q

रुह् (रोहति)

A

रोढुम्

68
Q

लभ् (लभते)

A

लब्धुम्

69
Q

लिख् (लिखति)

A

लेखितुम्

70
Q

वद् (वदति)

A

वदितुम्

71
Q

वस् (वसति)

A

वस्तुम्

72
Q

वह् (वहति)

A

वोढुम्

73
Q

विद् (4th cl.: विद्यते)

A

वेत्तुम्

74
Q

विद् (6th cl.: विन्दति)

A

वेदितुम् / वेत्तुम [rare]

75
Q

विश् (विशति)

A

वेष्टुम्

76
Q

वृत् (वर्तते)

A

वर्तितुम्

77
Q

वृध् (वर्धते)

A

वर्धितुम्

78
Q

वेप् (वेपते)

A

वेपितुम्

79
Q

शंस् (शंसति)

A

शंसितुम्

80
Q

शम् (शाम्यते)

A

शमितुम्

81
Q

श्रम् (श्राम्यति)

A

श्रमितुम्

82
Q

श्लाघ् (श्लाघते)

A

श्लाघितुम्

83
Q

सद् (सीदति)

A

सत्तुम्

84
Q

स्था (तिष्ठति)

A

स्थातुम्

85
Q

स्पृष् (सपृशति)

A

स्प्रष्टुम् / स्पर्ष्टुम्

86
Q

स्पृह् (स्पृहयति)

A

स्पृहयितुम्

87
Q

स्मृ (स्मरति)

A

स्मर्तुम्

88
Q

हस् (हसति)

A

हसितुम्

89
Q

हृ (हरति)

A

हर्तुम्