Chapter 1 Flashcards
āghātaḥ आघातः
( M)惱害 feeling of hatred
anātha-piṇḍadaḥ अनाथ-पिण्डदः
Name of wealthy merchant who become Buddhist devotee
an-utpādaḥ अन्-उ्तपादः
An (Upasarga) non-arising
ārāmaḥ आरामः
Pleasure park (monastery) 園
ārya-pudgalaḥ आर्य पुद्गलः
Noble person
asattvaḥ आसत्तवः
Non sentient being 非情
Ghaṭaḥ घटः
瓶 vase, pot
guṇaḥ गुणः
Virtue, quality 德
kāyaḥ कायः
Body group
krodhaḥ क्रोघः
Anger
manuṣyaḥ मनुष्यः
Human being
mārgaḥ मार्गः
Path 道
Nirodhaḥ निरोधः
Cessation, extinction 滅
Pakṣaḥ पक्षः
A side,party, faction
prasādaḥ प्रसादः
Deep conviction
Śabdaḥ शब्दः
Sound 聲
samayaḥ समयः
Coming together, juncture, time 時分
samsāraḥ संसारः
Cycle of rebirth
saṁskārāḥ संस्काराः
行 conditionings and conditionings forces
skandhaḥ स्कन्धः
蘊 aggregate heap
Śrāvakaḥ श्राकः
Listener, disciple
svabhāvaḥ स्वभावः
Self-nature, intrinsic nature
upāsakaḥ उपासकः
Male lay Buddhist devotee
Utpādaḥ उत्पादः
Arising