Vowel Sandhi Practice Flashcards
1
Q
भार्या + इच्छति
A
भार्येच्छति
2
Q
अस्ति+ इति
A
अस्तीति
3
Q
इति + आसीत्
A
इत्यासीत्
4
Q
अचले + अस्ति
A
अचलेऽस्ति
5
Q
अत्र + उवाच
A
अत्रोवाच
6
Q
तर्हि + इदानीम्
A
तर्हीदानीम्
7
Q
गुरो + अवदत्
A
गुरोऽवदत्
8
Q
तदा + ॠषिः
A
तदर्षिः
9
Q
रामे + आसीत्
A
राम आसीत्
10
Q
विष्णु + उपायः
A
विष्णूपायः
11
Q
मातृ + ऋषभः
A
मातॄषभः
12
Q
शान्तनो + अचलः
A
शान्तनोऽचलः
13
Q
रामे + अचरत्
A
रामेऽचरत्
14
Q
नदी + आत्मा
A
नद्यात्मा
15
Q
मधु + इच्छति
A
मध्विच्छति
16
Q
साधु + आनन्दः
A
साध्वानन्दः
17
Q
अपि + अत्र
A
अप्यत्र
18
Q
उवाच + औपनिषदः
A
उवाचौपनिषदः
19
Q
कदा + ऐच्छत्
A
कदैच्छत्
20
Q
अचल + ओषधयः
A
अचलौषधयः
21
Q
शिला + अश्वः
A
शिलाश्वः
22
Q
अत्र + इति
A
अत्रेति
23
Q
राम + ईशः
A
रामेशः
24
Q
सर्वत्र + उद्धरति
A
सर्वत्रोद्धरति
25
Q
तत्र + उपाविशत्
A
तत्रोपाविशत्
26
Q
राम + ऋषभः
A
रामर्षभः
27
Q
राजा + ऋषिः
A
राजर्षिः
28
Q
अद्य + एतत्
A
अद्यैतत्