Visarga Sandhi Practice Flashcards

1
Q

हरिः + इति

A

हरिरिति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

अर्जुनैः + कः

A

अर्जुनैः कः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

रामः + छिन्नम्

A

रामश्छिन्नम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

गुरोः + साधुः

A

गुरोः साधुः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

नराः + एव

A

नरा एव

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

गुरुः + सः

A

गुरुः सः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

हस्तैः + भूमिः

A

हस्तैर्भूमिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

तारकाः + फलम्

A

तारकाः फलम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

सर्पाः + तारकाः

A

सर्पास्तारकाः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

कालः + जनकः

A

कालो जनकः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

वायुः + चन्द्रः

A

वायुश्चन्द्रः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

देवः + अन्नम्

A

देवोऽन्नम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

हरिः + कपिः

A

हरिः कपिः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

नरः + जीवति

A

नरो जीवति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

अर्जुनः + गजः

A

अर्जुनो गजः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

सः + अपि

A

सोऽपि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

नारीः + अत्र

A

नारीरत्र​

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

पादः + त्यजति

A

पादस्त्यजति

19
Q

सः + अभयः

A

सोऽभयः

20
Q

सूर्याः + चन्द्रः

A

सूर्याश्चन्द्रः

21
Q

अग्निः + आगच्छति

A

अग्निरागच्छति

22
Q

कः + तम्

A

कस्तम्

23
Q

भीमः + एकदा

A

भीम एकदा

24
Q

सः + नरः

A

स नरः

25
तारकाः + अगच्छत्
तारका अगच्छत्
26
गजः + रामेण
गजो रामेण
27
हरेः + माम्
हरेर्माम्
28
सिंहः + अगच्छन्
सिंहोऽगच्छन्
29
गुरुः + पतति
गुरुः पतति
30
गजाः + पिता
गजाः पिता
31
रामः + खादति
रामः खादति
32
सिंहाः + चरति
सिंहाश्चरति
33
गुरूः + च
गुरूश्च
34
ततः + अर्जुनः
ततोऽर्जुनः
35
कपयः + हसन्ति
कपयो हसन्ति
36
सिंहः + इति
सिंह इति
37
जनकः + सेवकः
जनकः सेवकः
38
रामः + खगः
रामः खगः
39
जनकः + कोपः
जनकः कोपः
40
शम्भोः + ईशः
शम्भोरीशः
41
कर्णः + अपि
कर्णोऽपि
42
पुत्रः + इदानीम्
पुत्र इदानीम्
43
ततः + तत्र
ततस्तत्र