Visarga Sandhi Practice Flashcards
1
Q
हरिः + इति
A
हरिरिति
2
Q
अर्जुनैः + कः
A
अर्जुनैः कः
3
Q
रामः + छिन्नम्
A
रामश्छिन्नम्
4
Q
गुरोः + साधुः
A
गुरोः साधुः
5
Q
नराः + एव
A
नरा एव
6
Q
गुरुः + सः
A
गुरुः सः
7
Q
हस्तैः + भूमिः
A
हस्तैर्भूमिः
8
Q
तारकाः + फलम्
A
तारकाः फलम्
9
Q
सर्पाः + तारकाः
A
सर्पास्तारकाः
10
Q
कालः + जनकः
A
कालो जनकः
11
Q
वायुः + चन्द्रः
A
वायुश्चन्द्रः
12
Q
देवः + अन्नम्
A
देवोऽन्नम्
13
Q
हरिः + कपिः
A
हरिः कपिः
14
Q
नरः + जीवति
A
नरो जीवति
15
Q
अर्जुनः + गजः
A
अर्जुनो गजः
16
Q
सः + अपि
A
सोऽपि
17
Q
नारीः + अत्र
A
नारीरत्र
18
Q
पादः + त्यजति
A
पादस्त्यजति
19
Q
सः + अभयः
A
सोऽभयः
20
Q
सूर्याः + चन्द्रः
A
सूर्याश्चन्द्रः
21
Q
अग्निः + आगच्छति
A
अग्निरागच्छति
22
Q
कः + तम्
A
कस्तम्
23
Q
भीमः + एकदा
A
भीम एकदा
24
Q
सः + नरः
A
स नरः
25
तारकाः + अगच्छत्
तारका अगच्छत्
26
गजः + रामेण
गजो रामेण
27
हरेः + माम्
हरेर्माम्
28
सिंहः + अगच्छन्
सिंहोऽगच्छन्
29
गुरुः + पतति
गुरुः पतति
30
गजाः + पिता
गजाः पिता
31
रामः + खादति
रामः खादति
32
सिंहाः + चरति
सिंहाश्चरति
33
गुरूः + च
गुरूश्च
34
ततः + अर्जुनः
ततोऽर्जुनः
35
कपयः + हसन्ति
कपयो हसन्ति
36
सिंहः + इति
सिंह इति
37
जनकः + सेवकः
जनकः सेवकः
38
रामः + खगः
रामः खगः
39
जनकः + कोपः
जनकः कोपः
40
शम्भोः + ईशः
शम्भोरीशः
41
कर्णः + अपि
कर्णोऽपि
42
पुत्रः + इदानीम्
पुत्र इदानीम्
43
ततः + तत्र
ततस्तत्र