shlok Flashcards

1
Q

dukha nivrutti moksha prapti

A

‘दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ । दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात्’ ।।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

nastik darshan

A

‘नास्ति परलोक इत्येवं मतिर्यस्य सः नास्तिकः’ ।

‘नास्तिको वेदनिन्दकः । नास्ति पुनर्भवो, नास्ति कर्मफलं, नास्यात्मेति, नास्तिना प्रचरतीति नास्तिकः’

(च.सू.)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

astik darshan

A

‘अस्ति परलोक इत्येवं मतिर्यस्य सः आस्तिकः’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

sankhya darshan

A

ख्याति या संख्या या सम्यक् ज्ञानम्’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

satkaryavad

A

‘असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्यस्य शक्यकारणात् कारणभावाच्च सत्कार्यम्’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

yoga darshan

A

‘योगः कर्मसु कौशलम्

'’योगमिति मन्यन्ते स्थिरमिन्द्रियधारणम्’

अहितेभ्यो अर्थेभ्यो मनोनिग्रहः’

योगश्चित्तवृत्तिनिरोधः’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

nastik

A

‘नास्तिको वेदनिन्दकः’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly