shlok Flashcards
1st auyshkamiya shlok
आयुः कामयमानेन धर्मार्थसुखसाधनम् । आयुर्वेदोपदेशेषु विधेयः परमादरः
ayurved avtaran
ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत् । तेऽग्निवेशादिकांस्ते सोऽश्विनौ तौ सहस्त्राक्षं सोऽत्रिपुत्रादिकान्मुनीन् ।। ३ ।। तु पृथक् तन्त्राणि तेनिरे ।
eight branches
कायबालमहोध्र्याङ्ग शल्यदंष्ट्रानरवयात् ।। अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता ।
number of doshas
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ।। ६
nature of dosha
विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च
seat of dosas
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः
functioning time of dosas
वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिग्गाः क्रमात् ।
nature of digestive fire
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः ।।८।।
nature of digestive tract
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि ।
samsarga sannipat
संसर्गः सन्निपातश्च तद्वित्रिक्षयकोपतः
3 types of excreta
मला मूत्रशकृत्स्वेदादयोऽपि च ।। १ ३ ।।
increse and decrease of dosha
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः ।
action of rasa on dosha
तंत्राद्या मारुतं घ्नन्ति त्रयस्तिक्ताव्यः कफम् ।।१५।। कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते ।
three types of dravya
शर्मनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा
virya
उष्णशीतगुणोत्कर्षात्तत्र वीर्य द्विधा स्मृतम्
vipak
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः
qualities of dravya
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः । गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः ।।१८।।
factors for disease and health
कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः । सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् ।।१९।।
examination of disease rog pariksha
रोगं निदानप्राश्रूपलक्षणोपशयाप्तिभिः
land region
जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्बणम् ।। २३ ।। साधारणं सममलं त्रिधा भूदेशमादिशेत्
drug—-aushad
treatment of dosha
drugs –शोधनं शमनं चेति समासादौषधं द्विधा
treatment–शरीरजानां दोषाणां क्रमेण परमौषधम् ।। २५ ।। बस्तिर्विरको वमनं तथा तैलं घृतं मधु ।
bhrame muhurta , brushing teeth
ब्राो मुहूर्त्त उत्तिष्ठेत्स्दस्थो रक्षार्थमायुषः
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः ।।१।।
अर्कन्यग्रोधखदिरकरञ्जककुभादिजम् । प्रातर्भुक्त्वा च मृद्वयं कषायकटुतिक्तकम् ।।२।।
कनीन्यग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम् । भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्
sauviranjan and rasanjjan
- सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्।
चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम् ।।५।।
योजयेत्सप्तरात्रेऽ स्मात्स्त्रावणार्थ रसाञ्जनम् ।
other thing to do
contraindications of tambula
ततो नावनगण्डूषधूमताम्बूलभाग्भवेत् ।। ६
ताम्बूलं क्षतपित्तास्त्ररूक्षोत्कुपितचक्षुषाम् । विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि ।।७।।
abhyanga
अभ्यङ्गमाचरेन्नित्यं, स जराश्रमवातहा । दृष्टिप्रसादपुष्ट्यायुः स्वप्नसुत्वक्त्वदार्व्यकृत् ।।८।। शिरःश्रवणपादेषु तं विशेषेण शीलयेत् ।
contraindications of bath abhyanga
वज्र्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः
exercises
contraindications of exercise
लाघवं कर्मसामर्थ्य दीप्तोऽग्निर्मेदसः क्षयः । विभक्तघनगात्रत्वं व्यायामादुफ्जायते ।।१०।।
वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्।
अर्धशक्तत्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः
udvartan
उद्वर्तनं कफहरं मेदसः प्रविलायनम् । स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ।। १५