Satsang Diksha Yogiji Challenge Flashcards
study study study
1
Q
Swaminarayanah sakshad
A
Akshara-Purushottamah
Sarvebhyah paramam shantim anandam sukham arpayet (1)
2
Q
Deho’yam sadhanam
A
mukter na bhoga-matra-sadhanam
Durlabho nashvarash-cha’yam varam-varam na labhyate (2)
3
Q
Laukiko vyavaharas
A
tu deha nirvaha-hetukah
naiva sa paramam lakshyam asya manushya-janmanaha (3)
4
Q
Nashaya sarva
A
doshanam brahma-sthiter avaptaye. Kartum Bhagavato bhaktim asya dehasya lambhanam.
Sarvam idam hi satsangal-labhyate nishchitam janaihi. Atah sadaiva satsangah karaniyo mumukshubihihi (4-5)
5
Q
Satsangah sthapitas
A
-tasmad Divyo’yam parabrahmana. Swaminaryaneneha sakshad eva’ vatirya cha (6)
6
Q
Satsang sya’sya
A
vignanam mumushunam bhaved iti. Shastram Satsanga-Diksheti shuba’shayad virachyate (7)