Samanarthi Flashcards

1
Q
A
How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

क्षिप्रम

A

आशु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

अवलोक्य

A

दृष्ट्वा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

आपदाम्

A

सङ्कटानाम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

श्रुत्वान्

A

अश्रृनोत्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

स्थानम्

A

पदम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

बूदि

A

वद्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

दुकूलैः

A

चानींशुकैः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

दैवम्

A

भाग्यम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

प्रभुत्वम्

A

स्वामित्वम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

जहि

A

वधं कुरू

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

विधीयते

A

क्रियते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

शीघ्रम

A

सत्वरम

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

गच्छन्

A

व्रजन्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

लीनः । तल्लीनः

A

रतः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

विहाय

A

त्यक्तवा

17
Q

सोढम्

A

सहनम् कृतम्

18
Q

कृतज्ञः

A

आभारी

19
Q

आकर्ण्य

A

श्रत्वा

20
Q

लालसा । कामना

A

तृष्णा

21
Q

प्रस्थितः

A

गतः

22
Q

रसम्

A

महत्वम् । आनन्दम

23
Q

सद्भिः

A

सज्जनैः

24
Q

खलु

A

निश्चये

25
Q

श्रेयः

A

हितम् । कल्याणम्

26
Q

पठितः

A

अध्यापितः

27
Q

उपत्यस्य

A

सन्तेः

28
Q

जायते

A

उत्पद्यते

29
Q

शुश्रूषाम्

A

सेवाम्

30
Q

जातः

A

उत्पन्नः भवति

31
Q

खिद्यते

A

दुखी भवति

32
Q

वञ्चितम्

A

मुषितम्

33
Q

कृपया । अनुग्रहेन्

A

प्रसादेन

34
Q

आशु

A

अचीरम्

35
Q

अवधार्य

A

मत्वा । अवगत्य

36
Q

एत्य

A

आगत्य

37
Q

विहस्य

A

हसित्वा

38
Q

समाधेयः

A

कर्तव्यः

39
Q

जलम्

A

तोयम्