Module 9: Gun Grahan & Sambandhno Mahima Flashcards
Purushottam Bolyā Prite 3
Tulsi jā ke
Purushottam Bolyā Prite 3
Tulsi jā ke mukhanse, bhule nikse Rām, tāke pagki paheniyā, mere tan ki chām
Swāmini Vāt 1/237
Nitye lākh rupiyā
Swāmini Vāt 1/237
Nitye lākh rupiyā lāve ne Satsangnu ghasātu bolto hoy to te mane na game; ne suto suto khāy pan Bhagwānnā bhaktanu sāru bolto hoy to teni chākri hu karāvu, evo māro swabhāv chhe.
Yogi Vani 15/17
Hetthī avguṇ na
Yogi Vani 15/17
Hetthī avguṇ na āve. Sambandhno mahimā jāṇe to het thāy. Swāminārāyaṇnu ek nām ākhā varasmā le, ‘Shāstrījī Mahārāj’ em, to eno avguṇ na levo, to roj nām leto hoy teno avguṇ kem āve? Āpṇu dekhvu, bījānu na dekhvu.
December 8, 2019
Mumbai
It was midday and Swāmishri was reading letters. One devotee had sent a letter to Swāmishri in which he had written down the guns, or qualities, of sādhus and devotees.
In response to the letter, Swāmishri expressed his Rājipo and wrote in his ashirvad, “Mahārājno mat ej - badhānā guṇ grahaṇ karvā, temā Mahārājno atishay rājipo thai jāy. To āpṇe badhu paḍtu muki haribhakto santonā guṇaj gāyā karvu. To almast ānandmā rehvāy. Tamāro, ek guṇ gāvāni tev chhe to sadāy sukhi thasho.”
(“It is Mahārāj’s (Bhagwān Swāminārāyaṇ) principle that we should look at everyone’s qualities. By doing so, one attain’s Mahārāj’s immense Rājipo. Therefore, we should forsake everything else (not to look at anyone’s faults) and constantly sing the praises of devotees and sādhus. Only then will you experience spiritual joy. This one practice of yours to sing the qualities [of sādhus and devotees] will always keep you happy.” )
Satsang Dikshā Shloka 233
Satsangmā je manuṣhya
Satsang Dikshā Shloka 233
Satsangmā je manuṣhya anyanā guṇo grahaṇ karvāmā tatpar hoy, durguṇonī vāt na karto hoy, suhṛadbhāv-vāḷo hoy teno sang ādar thakī karvo.
Sharanāgata-pāpa-parVātam ganayitvā na
Sharanāgata-pāpa-parVātam ganayitvā na tadiya-sadgunam;
Anum apyatulamhimanyate Sahajānand-gurum bhaje sadā