killingley 8 no devanagari Flashcards
iha śivaḥ
iha śiv-aḥ = Here is Siva.
ihendraḥ
iha indr-aḥ = Here is Indra.
aham āhāraṃ necchami
aham āhār-am na iccha-mi = I don’t want food.
iheśvaraḥ
iha iśvar-aḥ = Here is the lord.
devas tiṣṭhati.
dev-aḥ tiṣṭha-ti. = The god stands.
iha devas tiṣṭhati.
iha dev-aḥ tiṣṭha-ti. = Here the god stands.
indras tiṣṭhati.
indr-aḥ tiṣṭha-ti. = Indra stands.
ihendras tiṣṭhati.
iha indr-aḥ tiṣṭha-ti. = Here Indra stands.
īśvaras tiṣṭhati.
īśvar-aḥ tiṣṭha-ti. = The lord stands.
iheśvaras tiṣṭhati.
iha īśvar-aḥ tiṣṭha-ti. = The lord stands here.
idānīṃ pibāmi.
idānīm piba-mi. = Now I drink.
ihedānīṃ pibāmi.
iha idānīm piba-mi = I am now drinking here.
asuraṃ paśyāmi.
asur-am paśya-mi. = I see a demon.
ihāsuraṃ paśyāmi.
iha asur-am paśya-mi. = Here I see a demon.
indraṃ paśyāmi.
indr-am paśya-mi. = I see Indra.
ihendraṃ paśyāmi.
iha indr-am paśya-mi. = Here I see Indra.
sītā śivaṃ paśyati.
sītā śiv-am paśya-ti. = Sita is looking at Shiva.
sītendraṃ paśyati
sītā indr-am paśya-ti = Sītā is looking at Indra.
sītā nṛpaṃ paśyati.
sītā nṛp-am paśya-ti. = Sita is looking at the king.
sīteśvaraṃ paśyati.
sītā iśvar-am paśya-ti. = Sītā is looking at the lord.
rāmo devaṃ namati.
rām-aḥ dev-am nama-ti. = Rama bows to the god.
sītā devaṃ namati.
sītā dev-am nama-ti. = Sita bows to the god.
sītendraṃ namati.
sītā indr-am nama-ti. = Sita bows to Indra.
sīteśvaraṃ namati.
sītā iśvar-am nama-ti. = Sita bows to the lord.