Initial Working Vocabulary List Flashcards
1
Q
अचलः
acalaḥ (m)
A
mountain
2
Q
ऋषभः
ṛṣabhaḥ (m)
A
bull
3
Q
खगः
khagaḥ (m)
A
bird
4
Q
गजः
gajaḥ (m)
A
elephant
5
Q
गणः
gaṇaḥ (m)
A
group
6
Q
जनः
janaḥ (m)
A
person
7
Q
जनकः
janakaḥ (m)
A
father
8
Q
रथः
rathaḥ (m)
A
chariot
9
Q
नरः
naraḥ (m)
A
man
10
Q
शरः
śaraḥ (m)
A
arrow
11
Q
शशकः
śaśakaḥ (m)
A
rabbit
12
Q
यमः
yamaḥ (m)
A
death
13
Q
ऋषिः
ṛṣiḥ (m)
A
sage
14
Q
कपिः
kapiḥ (m)
A
monkey
15
Q
नृपः
nṛpaḥ (m)
A
king
16
Q
मुनिः
muniḥ (m)
A
sage
17
Q
गुरुः
guruḥ (m)
A
teacher
18
Q
उपविशति
upaviśati
A
sits down
19
Q
चरति
carati
A
walks
20
Q
तुदति
tudati
A
hits
21
Q
नमति
namati
A
bows
22
Q
पतति
patati
A
falls/flies
23
Q
पिबति
pibati
A
drinks
24
Q
भवति
bhavati
A
becomes
25
लिखति
likhati
writes
26
वदति
vadati
speaks / says
27
आहारः
āhāraḥ (m)
food
28
ईशः
īśaḥ (m)
Lord
29
काकः
kākaḥ (m)
crow
30
जननी
jananī
mother
31
तारका
tārakā
star
32
दूतः
dūtaḥ (m)
messenger
33
नदी
nadī
river
34
नारी
nārī
lady
35
नासिका
nāsikā
nose
36
पृथिवी
pṛthivī
earth
37
बालकः
bālakaḥ (m)
boy
38
खादति
khādati
eats
39
गायति
gāyati
sings
40
जानाति
jānāti
knows
41
जीवति
jīvati
lives
42
ददाति
dadāti
gives
43
धावति
dhāvati
runs
44
केशः
keśaḥ (m)
hair
45
कोपः
kopaḥ (m)
anger
46
देवः
devaḥ (m)
lord, god
47
देहः
dehaḥ (m)
body
48
दोषः
doṣaḥ (m)
fault
49
मेघः
meghaḥ (m)
cloud
50
शोकः
śokaḥ (m)
grief
51
सेना
senā
army
52
सेवकः
sevakaḥ (m)
servant
53
सोदरः
sodaraḥ (m)
brother
54
सैनिकः
sainikaḥ (m)
soldier
55
उदरम्
udaram (n)
belly
56
गगनम्
gaganam (n)
sky
57
गृहम्
gṛham (n)
house
58
जलम्
jalam (n)
water
59
तृणम्
tṛṇam (n)
grass
60
दानम्
dānam (n)
gift
61
फलम्
phalam (n)
fruit
62
रूपम्
rūpam (n)
form, beauty
63
वनम्
vanam (n)
forest
64
अश्वः
aśvaḥ (m)
horse
65
आस्यम्
āsyam (n)
mouth
66
कन्या
kanyā
daughter, girl
67
पुष्पम्
puṣpam (n)
flower
68
पुस्तकम्
pustakam (n)
book
69
मत्स्यः
matsyaḥ (m)
fish
70
शब्दः
śabdaḥ (m)
sound, voice
71
शिष्यः
śiṣyaḥ (m)
pupil
72
अस्ति
asti
is, there is
73
गच्छति
gacchati
goes
74
चिन्तयति
cintayati
thinks
75
पश्यति
paśyati
sees
76
अङ्गम्
aṅgam (n)
limb
77
कुक्कुरः
kukkuraḥ (m)
dog
78
द्वारम्
dvāram (n)
door
79
युद्धम्
yuddham (n)
battle
80
उद्भवति
udbhavati
arises, is born
81
तिष्ठति
tiṣṭhati
stays, stands
82
क्रोधः
krodhaḥ (m)
anger
83
गर्दभः
gardabhaḥ (m)
donkey
84
ग्रामः
grāmaḥ (m)
village
85
धर्मः
dharmaḥ (m)
righteousness, justice
86
पुत्रः
putraḥ (m)
son
87
भार्या
bhāryā
wife
88
मार्गः
mārgaḥ (m)
road
89
मित्रम्
mitram (n)
friend
90
सर्पः
sarpaḥ (m)
snake
91
सूर्यः
sūryaḥ (m)
sun
92
क्रोशति
krośati
cries out
93
आश्रमः
āśramaḥ (m)
hermitage
94
उद्यानम्
udyānam (n)
garden
95
ज्ञानम्
jñānam (n)
knowledge
96
क्षिपति
kṣipati
throws, shoots
97
राक्षसः
rākṣasaḥ (m)
demon
98
वृक्षः
vṛkṣaḥ (m)
tree