Initial Working Vocabulary List Flashcards
अचलः
acalaḥ (m)
mountain
ऋषभः
ṛṣabhaḥ (m)
bull
खगः
khagaḥ (m)
bird
गजः
gajaḥ (m)
elephant
गणः
gaṇaḥ (m)
group
जनः
janaḥ (m)
person
जनकः
janakaḥ (m)
father
रथः
rathaḥ (m)
chariot
नरः
naraḥ (m)
man
शरः
śaraḥ (m)
arrow
शशकः
śaśakaḥ (m)
rabbit
यमः
yamaḥ (m)
death
ऋषिः
ṛṣiḥ (m)
sage
कपिः
kapiḥ (m)
monkey
नृपः
nṛpaḥ (m)
king
मुनिः
muniḥ (m)
sage
गुरुः
guruḥ (m)
teacher
उपविशति
upaviśati
sits down
चरति
carati
walks
तुदति
tudati
hits
नमति
namati
bows
पतति
patati
falls/flies
पिबति
pibati
drinks
भवति
bhavati
becomes
लिखति
likhati
writes
वदति
vadati
speaks / says
आहारः
āhāraḥ (m)
food
ईशः
īśaḥ (m)
Lord
काकः
kākaḥ (m)
crow
जननी
jananī
mother
तारका
tārakā
star
दूतः
dūtaḥ (m)
messenger
नदी
nadī
river
नारी
nārī
lady
नासिका
nāsikā
nose
पृथिवी
pṛthivī
earth
बालकः
bālakaḥ (m)
boy
खादति
khādati
eats
गायति
gāyati
sings
जानाति
jānāti
knows
जीवति
jīvati
lives
ददाति
dadāti
gives
धावति
dhāvati
runs
केशः
keśaḥ (m)
hair
कोपः
kopaḥ (m)
anger
देवः
devaḥ (m)
lord, god
देहः
dehaḥ (m)
body
दोषः
doṣaḥ (m)
fault
मेघः
meghaḥ (m)
cloud
शोकः
śokaḥ (m)
grief
सेना
senā
army
सेवकः
sevakaḥ (m)
servant
सोदरः
sodaraḥ (m)
brother
सैनिकः
sainikaḥ (m)
soldier
उदरम्
udaram (n)
belly
गगनम्
gaganam (n)
sky
गृहम्
gṛham (n)
house
जलम्
jalam (n)
water
तृणम्
tṛṇam (n)
grass
दानम्
dānam (n)
gift
फलम्
phalam (n)
fruit
रूपम्
rūpam (n)
form, beauty
वनम्
vanam (n)
forest
अश्वः
aśvaḥ (m)
horse
आस्यम्
āsyam (n)
mouth
कन्या
kanyā
daughter, girl
पुष्पम्
puṣpam (n)
flower
पुस्तकम्
pustakam (n)
book
मत्स्यः
matsyaḥ (m)
fish
शब्दः
śabdaḥ (m)
sound, voice
शिष्यः
śiṣyaḥ (m)
pupil
अस्ति
asti
is, there is
गच्छति
gacchati
goes
चिन्तयति
cintayati
thinks
पश्यति
paśyati
sees
अङ्गम्
aṅgam (n)
limb
कुक्कुरः
kukkuraḥ (m)
dog
द्वारम्
dvāram (n)
door
युद्धम्
yuddham (n)
battle
उद्भवति
udbhavati
arises, is born
तिष्ठति
tiṣṭhati
stays, stands
क्रोधः
krodhaḥ (m)
anger
गर्दभः
gardabhaḥ (m)
donkey
ग्रामः
grāmaḥ (m)
village
धर्मः
dharmaḥ (m)
righteousness, justice
पुत्रः
putraḥ (m)
son
भार्या
bhāryā
wife
मार्गः
mārgaḥ (m)
road
मित्रम्
mitram (n)
friend
सर्पः
sarpaḥ (m)
snake
सूर्यः
sūryaḥ (m)
sun
क्रोशति
krośati
cries out
आश्रमः
āśramaḥ (m)
hermitage
उद्यानम्
udyānam (n)
garden
ज्ञानम्
jñānam (n)
knowledge
क्षिपति
kṣipati
throws, shoots
राक्षसः
rākṣasaḥ (m)
demon
वृक्षः
vṛkṣaḥ (m)
tree