GCSE Sanskrit to English Vocabulary Flashcards
अग्निः
fire
अग्रम्
top
अग्रे
in front
अङ्गम्
limb
अङ्गुली
thumb
अचलः
mountain
अचिरेण
soon
अतः
hence
अति-
overmuch
अतीव
very
अत्र
here
अथ
then, now
अद्य
today
अधः + 6th
under
अधुना
now
अनन्तरम्
straight away
अनुगच्छति
follows
अनुधावति
runs after, pursues
अनुभवति
experiences, feels
अनेक
many
अन्तः
end
अन्ते
in the end
अन्ततः
finally
-अन्तर
another
अन्नम्
food
अन्य
other, another
अपर
another
अपराधः
crime, sin, offence
अपि
also, even though
अब्रवीत्
said
अभय
fearless
अभितः
around
अयम्
this
अरण्यम्
forest
अरिः
enemy
अरुण
red
अर्थ
for the sake of
अर्हति
ought, should, worthy, fit
अलम्
enough of
अल्प
small, mean
अवगच्छति
understands
अवतरति
descends
अश्वः
horse
अष्ट
eight
अष्टम
eighth
असौ
he
अस्ति
is
अस्मद्-
we, our, us, etc
अहम्
I am
अहंकारः
pride
अहो
Oh my!
आकाशः
sky, ether
आकुल
distressed
आगच्छति
comes
आचरति
practises
आज्ञा
a command
आत्मन्
one’s self
आत्मनः
his own / her own
-आदि
etc., beginning with
आनन्दः
bliss
आनयति
brings
आप्नोति
attains
आम्
yes
आलोच्य
having considered, observed
आश्रमः
hermitage
आसनम्
seat
आस्ते
sits, exists
आस्यम्
mouth
आह
he/she said
आहारः
food
इच्छति
wants
इति
thus
इदम्
this (n)
इदानीम्
now
इयम्
this (f)
इव
like, as if
इह
here
ईदृश
such, of this kind
ईशः
Lord
उक्त
said, spoken to, addressed
उत्तम
best
उत्तरम्
reply
उत्तिष्ठति
stands up
उदरम्
belly
उद्धरति
lifts
उद्भवति
arises, is born
उद्यानम्
garden, small wood
उपगच्छति
approaches
उपरि (+6th)
on top
उपविशति
sits down
उपायः
plan, trick, method
उभ / उभय
both
उवाच
he/she said
ऋषभः
bull
ऋषिः
sage
एक
one, a certain
एकदा
once, at the same time
एतत्
this (n)
एषः
this (m)
एषा
this (f)
एति
goes
एव
only
एवम्
thus
कः
who? what? (m)
कथम्
how?
कथा
story
कदा
when
कन्या
daughter
कपिः
monkey
कम्पते
trembles, shakes
करोति
does, makes
कर्णः
ear
कर्मन्
action
का
who? what? (f)
काकः
crow
कामः
desire
कायः
body
कारणम्
cause, reason
कालः
time
किम्
what? (n)
किंतु
but
कुक्कुरः
dog
कुतः
why?
कुत्र
where?
कुपित
angry
कुशल
healthy, able
कूपः
well
-कृत्
maker
कृत
made
कृते (+6th)
for the sake of
कृष्ण
black
केवलम्
only
केशः
hair
कोपः
anger
क्रीडति
plays
क्रोधः
anger
क्रोशति
cries out
क्लेशः
trouble, plain
क्व
where?
क्षणम्
for a moment
क्षुधा
hunger
क्षिपति
throws, shoots
क्षेत्रम्
field
खगः
bird
खादति
eats
-ग
goer
गगनम्
sky
गच्छति
goes
गजः
elephant
गणः
group
गत
gone
गम्भीर
deep
गर्दभः
donkey
गायति
sings
गिरिः
mountain
गुणः
virtue
गुरुः
teacher
गृध्रः
vulture
गृहम्
house
गृहीत
grabbed
ग्रामः
village
ग्रीवः
neck
घोर
horrible
गुरु
heavy
च
and
चञ्चुः
beak
चतुर्
four
चतुर्थ
fourth
चन्द्रः
moon
चर्मन्
skin
चरति
walks
चापः
bow
चित्तम्
mind, heart, thought
चिन्ता
thought, worry
चिन्तयति
thinks
चिरम्
for a long time
चेत्
if
चोरयति
steals
छिन्न
cut
जनः
person
जनकः
father
जननी
mother
जन्तुः
creature
जयति
conquers
जरा
old age
जलम्
water
जात
born, arisen
जानाति
knows
जायते
is born
जित
conquered
जीवति
lives
जीवम्
life
-ज्ञ
knower of
ज्ञानम्
knowledge
ज्ञानिन्
a wise one
ज्येष्ठ
eldest
ज्योतिस्
light
तत्
that
ततः
after that, therefore, hence
तत्र
there
तथा
just so
तदा
then
तद्
then
-तम
most
-तर
more
तरति
crosses over
तरुः
tree
तर्हि
then
तस्मात्
therefore
तारका
star
तावत्
for so long, meanwhile, now
तिष्ठति
stays, stands
जीवनम्
life
जीवितम्
life
तीरम्
bank, shore
तु
but, now, verily
तुदति
hits
तृणम्
grass
तृतीय
third
त्यजति
leaves
त्रि
three
त्वम्
you
-द
giver
दण्डः
staff
ददाति
gives
दधाति
places
दश
ten
दशम
tenth
दहति
burns
दानम्
gift
दीर्घ
long
दुःखम्
sorrow
दुखित
sad
दुर्जनः
bad person
दूतः
messenger
दूरे
far away
दूरात्
far away
दूर्बल
weak
दृष्ट
seen
दृष्ट्वा
having seen
देवः
god, lord
देवी
goddess
देशः
place, country
देहः
body
दोषः
fault
द्वारम्
door
द्वि
two
द्वितीय
second
द्वेषः
hatred
धनम्
riches, wealth
धनुस्
bow
धर्मः
righteousness, justice
धातृ
creator
धारयति
wears, puts on
धार्मिक
righteous, just
धावति
runs
धीमत्
intelligent, wise
धृत
held
ध्यानम्
meditation
न
no, not
नगरम्
city
नगरी
city
नदी
river
नमति
bows
नमस्
a bow
नयति
leads
नरः
man
नव
nine
नवम
ninth
नष्ट
ruined, destroyed
नाम
by name
नामन्
name
नारी
lady
नाशयति
destroys
नासिका
nose
नित्यम्
ever, always
निर्गच्छति
comes out
निवसति
lives
नील
blue
नृपः
king
नेत्रम्
eye
नौका
ship
पठति
reads
पञ्च
five
पञ्चम
fifth
पण्डित
wise, learned
पतति
falls, flies
पतिः
husband, lord
पत्नी
wife
पत्रम्
page, leaf
परम
supreme
परिणयति
marries
पर्णम्
leaf
पर्वतः
mountain
पश्यति
sees
पादः
foot
पितृ
father
पिबति
drinks
पीडित
distressed
पुत्रः
son
पुनः
again
पुरम्
city
पुरा
formerly, of old
पुरुषः
person, man
पुष्पम्
flower
पुस्तकम्
book
पूर्ण (+3rd)
filled with
पूर्वम् (+5th)
before
पृच्छति
asks
पृथिवी
earth
प्रति (+2nd)
towards
प्रतिगच्छति
returns
प्रतिवदति
replies
प्रथम
first
प्रबल
powerful
प्रविशति
enters
प्रश्नः
question
प्राज्ञ
wise
प्राप्नोति
obtains
प्रिय
dear
प्लवनम्
jump
फलम्
fruit
बध्नाति
binds
बलम्
strength
बलिष्ठ
mighty
बहिः (+6th)
outside
बहु
many
बालकः
boy
बाहुः
arm
बिडालः
cat
भयम्
fear
भर्तृ
husband
भवत्
you, Your Honour
भवति
becomes
भागः
part
भार्या
wife
भाषते
says
भाषा
speech
भीत
afraid
भूतम्
a being
भूमिः
ground
भृत्यः
servant
भ्रातृ
brother
मत्वा
having thought
मत्स्यः
fish
मध्यम्
middle
मनस्
mind
मनुष्यः
man
मन्दं मन्दम्
slowly slowly
मन्यते
thinks
-मय
made of
मरणम्
death
महत्
great
मा
do not
मातृ
mother
मार्गः
road
मित्रम्
friend
मिलति (+3rd)
meets
मुखम्
mouth, face
मुनिः
sage
मूषिकः
mouse
मृगः
deer, forest animal
मृत
dead
मृत्युः
death
मेघः
cloud
म्रीयते
dies
यज्ञः
sacrifice
यत्
which
यः
who, which (m)
या
who, which (f)
यत् यत्
whatever
यतः
since
यत्र
where
यत्र यत्र
wherever
युक्त (+3rd)
provided with
युद्धम् + कृ
does battle
यथा … तथा
as … so
यदा … तदा
when … then
यदि … तर्हि
if … then
यमः
death
याति
goes
यावत् … तावत्
as long as … for so long
रक्षति
protects, saves
रथः
chariot
राक्षसः
demon
राक्षसी
demoness
राजगृहम्
palace
राजन्
king
राजपुत्रः
prince
राज्ञी
queen
राज्यम्
kingdom
रात्रिः
night
रूपम्
form, beauty
रोदति
cries, wails
रोहति
climbs
लभते
finds
लिखति
writes
लीला
play, sport
वचनम्
statement, command
- वत्
like
वदति
says
वनम्
forest
वरम् / वरः
boon
वर्णः
colour
वर्धते
grows
वसति
dwells
वस्त्रम्
garment
वहति
carries
वा
or
वायुः
wind
- वित्
knower
विद्या
knowledge
विना (+3rd)
without
विरमति
stops
विशाल
large
विशेषम्
difference
विस्मरति
forgets
वीर
brave
वीरः
hero
वृक्षः
tree
वृद्ध
old, increased
व्याघ्रः
tiger
व्यापादयति
kills
शक्नोति
is able
शतम् (+6th)
a hundred
शत्रुः
enemy
शनैः शनैः
gently
शपति
curses
शब्दः
sound, voice
शय्या
bed
शरः
arrow
शशकः
rabbit
शान्तिः
peace
शाला
a room
शिला
a rock
शिष्यः
pupil
शीघ्रम्
quickly
शुद्ध
pure
शृणोति
hears
शोकः
grief
शोचति
grieves
श्रुत्वा
having heard
श्रेष्ठ
best
श्वः
tomorrow
षष्
six
षष्ठ
sixth
सः
he
सत्यम्
truth
सदा
always
संतुष्ट
contented
सम
same, equal
सत्वरम्
quickly
सप्त
seven
सप्तम
seventh
समर्थ (+ 4th, 6th or 7th)
capable, fit for
समीपे (+ 6th)
near
समीपम् (+ 6th)
near
समुद्रः
ocean
सरस्
lake
सर्पः
snake
सर्व
all
सर्वत्र
everywhere
सर्वदा
always
सस्मितम्
with a smile
सह (+3rd)
together with
सा
she
सागरः
ocean
साधु / साध्वी
virtuous
सुन्दर / सुन्दरी
handsome, beautiful
सिंहः
lion
सुवर्ण
golden, gold
सुखम्
happiness, happily
सुखेन
happily, easily
सुहृत्
friend
सूत्रम्
rule, aphorism, thread
सूर्यः
sun
सेतुः
bridge
सेना
army
सेवकः
attendant, servant
सोदरः
brother
सैनिकः
soldier
-स्थ
dweller
स्थापयति
places
स्नानम्
bath
स्निह्यति (+7th)
is fond of
स्पृशति
touches
स्म
gives past sense to a present verb
स्मरति
remembers
स्व
one’s own
स्वपिति
sleeps
स्वप्नः
dream
स्वयम्
thyself, himself etc., voluntarily
स्वर्गः
heaven
स्वसृ
sister
स्वामिन्
master
हत
killed
हन्ति
kills
हसति
laughs
ह्यः
yesterday
हस्तः
hand
हा हा
Alack! alas!
हि
indeed, for
हृदयम्
heart
हेतुः
cause, motive
ह्रस्व
short