GCSE English to Sanskrit Vocabulary Flashcards
fire
अग्निः
mountain
अचलः
soon
अचिरेण
अचिरात्
very
अतीव
here
अत्र
then, now
अथ
now
अधुना
many
अनेक
end
अन्तः
food
अन्नम्
other, another
अन्य
also, even though
अपि
in the end
अन्ते
horse
अश्वः
is
अस्ति
I am
अहम्
comes
आगच्छति
one’s self
आत्मन्
bliss
आनन्दः
brings
आनयति
mouth
आस्यम्
wants
इच्छति
like, as if
इव
best
उत्तम
arises, is born
उद्भवति
sits down
उपविशति
thus; speech marks
इति
sage
ऋषिः or मुनिः
one, a certain
एक
once, at the same time
एकदा
only, indeed, exactly
एव
thus, in such a manner
एवम्
who? what?
क: का किम्
when?
कदा
monkey
कपिः
does, makes
करोति
action
कर्मन्
time
कालः
dog
कुक्कुरः
why?
कुतः
where?
कुत्र
angry
कुपित
healthy, able
कुशल
black
कृष्ण
hair
केशः
plays
क्रीडति
anger
क्रोधः
cries out
क्रोशति
for a moment
क्षणम्
throws, shoots
क्षिपति
bird
खगः
eats
खादति
sky
गगनम्
goes
गच्छति
elephant
गजः
teacher
गुरुः
house
गृहम्
grabbed
गृहीत
horrible
घोर
and
च
moon
चन्द्रः
walks
चरति
thinks
चिन्तयति
for a long time
चिरम्
cut
छिन्न
person / people
जनः / जनाः
father
जनकः
mother
जननी or मातृ
conquers
जयति
water
जलम्
born; arisen
जात
conquered
जित
a wise one
ज्ञानिन्
that
तत्
there
तत्र
then
तदा
therefore
तस्मात्
star
तारका
stays, stands
तिष्ठति
bank, shore
तीरम्
but; now; verily
तु
leaves
त्यजति
you
त्वम्
gives
ददाति
gift
दानम्
seen
दृष्ट
having seen
दृष्ट्वा
god, lord
देवः
body
देहः
door
द्वारम्
riches; wealth
धनम्
righteousness; justice
धर्मः
creator
धातृ
runs
धावति
intelligent; wise
धीमत्
no; not
न
city
नगरम् / नगरी
river
नदी
bows
नमति
man
नरः
ruined; destroyed
नष्ट
by name
नाम
name
नामन्
lady
नारी
destroys
नाशयति
blue
नील
king
नृपः or राजन्
reads
पठति
falls
पतति
sees
पश्यति
foot
पादः
father
पितृ
drinks
पिबति
son
पुत्रः
again
पुनः
flower
पुष्पम्
book
पुस्तकम्
towards
प्रति + 2nd case
replies
प्रतिवदति
powerful
प्रबल
enters
प्रविशति
wise
प्राज्ञ
jump
प्लवनम्
fruit
फलम्
binds
बध्नाति
many
बहु
boy
बालकः
fear
भयम्
becomes
भवति
wife
भार्या
afraid
भीत
ground
भूमिः
brother
भ्रातृ
fish
मत्स्यः
mind
मनस्
death
मरणम्
road
मार्गः
friend
मित्रम्
meets
मिलति + 3rd case
deer; forest animal
मृगः
dead
मृत
whatever
यत् यत् (used with तत् तत् )
does battle
युद्धम् + कृ
when … then
यदा … तदा
if … then
यदि … तर्हि
protects; saves
रक्षति
chariot
रथः
ogre / female ogre
राक्षसः / राक्षसी
palace
राजगृहम्
prince
राजपुत्रः
kingdom
राज्यम्
night
रात्रिः
form; beauty
रूपम्
cries; wails
रोदति
finds
लभते
statement; command
वचनम्
says
वदति
forest
वनम्
grows
वर्धते
dwells
वसति
garment
वस्त्रम्
large
विशाल
brave
वीर
warrior; hero
वीरः
tree
वृक्षः
kills
व्यापादयति
a hundred
शतम्
arrow
शरः
a room
शाला
pupil
शिष्यः
quickly
शीघ्रम्
pure
शुद्ध
having heard
श्रुत्वा
he
सः
truth
सत्यम्
near
समीपे / समीपम्
snake
सर्पः
all
सर्व
together with
सह
she
सा
virtuous
साधु (feminine साध्वी)
lion
सिंहः
golden
सुवर्ण
happiness
सुखम्
handsome; beautiful
सुन्दर (feminine सुन्दरी)
sun
सूर्यः
army
सेना
attendant; servant
सेवकः
brother
सोदरः
soldier
सैनिकः
is fond of
स्निह्यति
gives past tense to a present verb
स्म
dream
स्वप्नः
heaven
स्वर्गः
sister
स्वसृ
killed
हत
laughs
हसति
hand
हस्तः
Alack! Alas!
हा हा
heart
हृदयम्