first midterm Flashcards
1
Q
लधुरूपकम्
A
short skit
2
Q
निर्मापयति
A
produces
3
Q
विश्वासः
A
trust, belief
4
Q
अङ्गीकुर्मः
A
we agree
5
Q
पात्रम्
A
role
6
Q
प्रहसनम्
A
comedy
7
Q
नीरसः
A
boring
8
Q
प्रकटनम्
A
advertisment
9
Q
प्रवेशशुल्कम्
A
entry fee
10
Q
आसन्दव्यवस्था
A
seating arrangement
11
Q
समयपालनम्
A
time keeping
12
Q
उपस्थापनम्
A
introduction
13
Q
कथाविषयः
A
plot
14
Q
कण्ठपाठः
A
memorization
15
Q
उच्चघट्टः
A
climax
16
Q
नियतरूपेण
A
regularly
17
Q
आरक्षणम्
A
reservation
18
Q
नटः
A
actor
19
Q
नटी
A
actress
20
Q
निद्रेशकः
A
director
21
Q
निर्मापकः
A
producer
22
Q
पुरस्कारः
A
award
23
Q
प्रेक्षकः
A
spectator
24
Q
प्रेक्षकवर्गः
A
audience
25
रङ्गवेदिका
stage
26
दृश्यम्
scene
27
प्रवेशकः
usher
28
विदूषकः
comedian
29
कोसलराज्यम्
Kosala empire
30
समाप्य
having completed
31
पट्टाभिषेकः
coronation
32
परिवारः
family
33
सभिकाः
courtiers
34
अतीतानि
passed
35
कारणम्
reason/pretext
36
शुभदिनम्
auspicious day
37
युध्दकला
martial arts
38
प्रसिध्दः
famous
39
महाकाव्यम्
great epic
40
राजधानी
capital
41
बन्धनम्
capture
42
अश्वमेधयागः
ashvamedha sacrifice
43
अनन्तरदिनम्
next day
44
सिध्दः
ready
45
चक्रवर्ती
emeperor
46
लोकक्षेमम्
people's welfare
47
अङ्गीकृत्य
having agreed
48
विनयेन
obediently
49
योजना
plan
50
गणकार्यम्
group work
51
सहायकाध्यापकः
assistant teacher
52
परिशीलनम्
review
53
एकैकः
every
54
रिक्तपत्रम्
blank sheet
55
भाषणम्
speech
56
अभिमुखम्
towards
57
पङि्क्तक्रमेण
by rows
58
आदर्शजनाः
role models
59
कार्यप्रेरणा
inspiration
60
प्राचार्यः
principal
61
फलकम्
board
62
मापिका
ruler
63
मार्जनी
eraser
64
वर्गप्रकोष्ठः
classroom
65
वर्णलेखनी
colored marker
66
सञ्चिका
folder
67
करपत्रम्
handout
68
निर्यासः
glue
69
योजनी
stapler
70
रन्ध्रिका
hole puncher
71
संश्लेषकम्
sticker