दशं त्वं असी Flashcards
dasham tvam asi
कति बालकाः स्नानाय अगच्छन् ? (ans the foll)
दश बालकाः स्नानाय अगच्छन् ।
ते स्नानाय कुत्र अगच्छन् ? (ans the foll)
ते स्नानाय नदीम् अगच्छन् ।
ते कं निश्चयम् अकुर्वन् ? (ans the foll)
ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः ।
मार्गे कः आगच्छत् ? (ans the foll)
मार्गे पथिकः आगच्छत् ।
पथिकः किम् अवदत् ? (ans the foll)
पथिकः अवदत् - दशमः त्वम् असि ।
सर्वे वाटिकायाम् अभ्रमन् (true or false )
X
ते वस्तुतः नव बालकाः एव आसन्। (true or false )
X
बालकः स्वं न अगणयत्। (true or false )
✓
एकः बालकः नद्यां मग्नः। (true or false )
X
ते सुखिताः तूष्णीम् अतिष्ठन्। (true or false )
X
कोऽपि पथिकः न आगच्छत्। (true or false )
X
नायकः अवदत् - दशमः त्वम् असि इति। (true or false )
X
ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्। (true or false )
✓
ते बालकाः __ नद्याः उत्तीर्णाः । (fill in the blanks)
तीर्त्वा
‘तीर्त्वा’ means ‘having crossed’ in the context of crossing a river.
पथिकः बालकान् दुःखितान् ___ अपृच्छत्।(fill in the blanks)
दृष्ट्वा
‘कृत्वा’ translates to ‘having done’ and is used here to indicate the action of asking the distressed children.
पुस्तकानि __ विद्यालयं गच्छ ।(fill in the blanks)
गृहीत्वा
‘गणयित्वा’ means ‘having counted’ and suggests that the books are to be counted before going to school.
पथिकस्य वचनं __ सर्वे प्रमुदिता: गृहम् अगच्छन्।(fill in the blanks)
श्रुत्वा
‘श्रुत्वा’ means ‘having heard’ and indicates that all were delighted after hearing the traveler’s words.
पथिकः बालकान् ____ अकथयत् दशमः त्वम् असि ।(fill in the blanks)
गणयित्वा
‘दृष्ट्वा’ translates to ‘having seen’ and implies that the traveler spoke to the children after seeing them.
मोहनः कार्यं __ गृहं गच्छति ।(fill in the blanks)
कृत्वा
‘गृहीत्वा’ means ‘having taken’ and refers to Mohan going home after taking care of work.
(counting numbers)
filler
कन्दुकानि कितनी हैं? (counting numbers)
अष्ट
कन्दुकानि का अर्थ है गेंदें
कितने तालाः हैं? (counting numbers)
षट्
तालाः का अर्थ है तालियाँ
कितने कपोताः हैं? (counting numbers)
पंच
कपोताः का अर्थ है कबूतर
कितने पत्राणि हैं? (counting numbers)
दश
पत्राणि का अर्थ है पत्र
एक _______ लिखो। (counting numbers)
पुस्तकम्
पुस्तकम् का अर्थ है किताब
बालिका के लिए एक _______ लिखो। (counting numbers)
चटकाः
चटकाः का अर्थ है चिड़िया
कितने मयूरौ हैं? (counting numbers)
एकं
मयूरौ का अर्थ है मोर