अस्माकं राष्ट्रस्य प्रतीकानि Flashcards
राष्ट्रियः
राष्ट्र का
कवयितुं शक्यते
कहा जा सकता है
निर्मलता
स्वच्छता
उयित्वा
रहकर
पङ्के
कीचड़ में
उत्थाय
उठकर
मुकुलितः
बन्द होता है
वक्तुकामः
बोलना चाहते हो
सहभागी
साथ भोगने वाले
स्फूर्त्याम्
फुर्ती में
अतुल्यः
जिसकी तुलना नहीं
प्रसार्य
फैलाकर
विषवराणाम्
विष धारण करने वालों (साँपों) का
पक्षाः
पँख
अस्माकम् राष्ट्रस्य पशुः कः अस्ति ?
व्याघ्रः
मयूरः केषां शत्रुः अस्ति?
विषधराणाम्
राष्ट्रियं पुष्पं किम् अस्ति ?
कमलम्
व्याघ्रस्य एकां विशेषतां लिखत ?
व्याघ्रस्य एकां विशेषतां अस्ति यः सशक्तः, साहसी, च बलवान् अस्ति।
व्याघ्रः कीदृशः प्राणी अस्ति ?
व्याघ्रः शक्तिशाली, साहसी, च बलवान् प्राणी अस्ति।
मयूरः कदा नृत्यति ?
मयूरः मेघानाम् आगमने नृत्यति।
मयूरस्य पक्षाणां का विशेषता अस्ति ?
मयूरस्य पक्षाणां विशेषता अस्ति यः विविधवर्णैः चित्रिताः सन्ति।
कमलम् कदा विकसति ?
कमलम् सूर्ये उदिते विकसति।
(क) विभिन्नवर्णैः_______पक्षाः सन्ति ।
(ख) मयूरः _______ सर्पाणां शत्रुः अस्ति ।
(ग) व्याघ्रः_______राष्ट्रियपशुः अस्ति ।
(घ) पङ्के_______पङ्कस्य उपरि विकसति ।
(क) चित्रिताः
(ख) विषधराणाम्
(ग) राष्ट्रियः
(घ) उषित्वा